संस्कृत धातुरूप - लुठ् (Samskrit Dhaturoop - luTh)

लुठ्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लोठति लोठतः लोठन्ति
मध्यमपुरुषः लोठसि लोठथः लोठथ
उत्तमपुरुषः लोठामि लोठावः लोठामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लुलोठ लुलुठतुः लुलुठुः
मध्यमपुरुषः लुलोठिथ लुलुठथुः लुलुठ
उत्तमपुरुषः लुलोठ लुलुठिव लुलुठिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लोठिता लोठितारौ लोठितारः
मध्यमपुरुषः लोठितासि लोठितास्थः लोठितास्थ
उत्तमपुरुषः लोठितास्मि लोठितास्वः लोठितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लोठिष्यति लोठिष्यतः लोठिष्यन्ति
मध्यमपुरुषः लोठिष्यसि लोठिष्यथः लोठिष्यथ
उत्तमपुरुषः लोठिष्यामि लोठिष्यावः लोठिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लोठतात्, लोठताद्, लोठतु लोठताम् लोठन्तु
मध्यमपुरुषः लोठ, लोठतात्, लोठताद् लोठतम् लोठत
उत्तमपुरुषः लोठानि लोठाव लोठाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अलोठत्, अलोठद् अलोठताम् अलोठन्
मध्यमपुरुषः अलोठः अलोठतम् अलोठत
उत्तमपुरुषः अलोठम् अलोठाव अलोठाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लोठेत्, लोठेद् लोठेताम् लोठेयुः
मध्यमपुरुषः लोठेः लोठेतम् लोठेत
उत्तमपुरुषः लोठेयम् लोठेव लोठेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लुठ्यात्, लुठ्याद् लुठ्यास्ताम् लुठ्यासुः
मध्यमपुरुषः लुठ्याः लुठ्यास्तम् लुठ्यास्त
उत्तमपुरुषः लुठ्यासम् लुठ्यास्व लुठ्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अलोठीत्, अलोठीद् अलोठिष्टाम् अलोठिषुः
मध्यमपुरुषः अलोठीः अलोठिष्टम् अलोठिष्ट
उत्तमपुरुषः अलोठिषम् अलोठिष्व अलोठिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अलोठिष्यत्, अलोठिष्यद् अलोठिष्यताम् अलोठिष्यन्
मध्यमपुरुषः अलोठिष्यः अलोठिष्यतम् अलोठिष्यत
उत्तमपुरुषः अलोठिष्यम् अलोठिष्याव अलोठिष्याम