संस्कृत धातुरूप - उठ् (Samskrit Dhaturoop - uTh)

उठ्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ओठति ओठतः ओठन्ति
मध्यमपुरुषः ओठसि ओठथः ओठथ
उत्तमपुरुषः ओठामि ओठावः ओठामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः उवोठ ऊठतुः ऊठुः
मध्यमपुरुषः उवोठिथ ऊठथुः ऊठ
उत्तमपुरुषः उवोठ ऊठिव ऊठिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ओठिता ओठितारौ ओठितारः
मध्यमपुरुषः ओठितासि ओठितास्थः ओठितास्थ
उत्तमपुरुषः ओठितास्मि ओठितास्वः ओठितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ओठिष्यति ओठिष्यतः ओठिष्यन्ति
मध्यमपुरुषः ओठिष्यसि ओठिष्यथः ओठिष्यथ
उत्तमपुरुषः ओठिष्यामि ओठिष्यावः ओठिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ओठतात्, ओठताद्, ओठतु ओठताम् ओठन्तु
मध्यमपुरुषः ओठ, ओठतात्, ओठताद् ओठतम् ओठत
उत्तमपुरुषः ओठानि ओठाव ओठाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः औठत्, औठद् औठताम् औठन्
मध्यमपुरुषः औठः औठतम् औठत
उत्तमपुरुषः औठम् औठाव औठाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ओठेत्, ओठेद् ओठेताम् ओठेयुः
मध्यमपुरुषः ओठेः ओठेतम् ओठेत
उत्तमपुरुषः ओठेयम् ओठेव ओठेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः उठ्यात्, उठ्याद् उठ्यास्ताम् उठ्यासुः
मध्यमपुरुषः उठ्याः उठ्यास्तम् उठ्यास्त
उत्तमपुरुषः उठ्यासम् उठ्यास्व उठ्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः औठीत्, औठीद् औठिष्टाम् औठिषुः
मध्यमपुरुषः औठीः औठिष्टम् औठिष्ट
उत्तमपुरुषः औठिषम् औठिष्व औठिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः औठिष्यत्, औठिष्यद् औठिष्यताम् औठिष्यन्
मध्यमपुरुषः औठिष्यः औठिष्यतम् औठिष्यत
उत्तमपुरुषः औठिष्यम् औठिष्याव औठिष्याम