#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - ऊन (Samskrit Dhaturoop - Una)

ऊन

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऊनयति ऊनयतः ऊनयन्ति
मध्यमपुरुषः ऊनयसि ऊनयथः ऊनयथ
उत्तमपुरुषः ऊनयामि ऊनयावः ऊनयामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऊनयाञ्चकार, ऊनयामास, ऊनयाम्बभूव ऊनयाञ्चक्रतुः, ऊनयामासतुः, ऊनयाम्बभूवतुः ऊनयाञ्चक्रुः, ऊनयामासुः, ऊनयाम्बभूवुः
मध्यमपुरुषः ऊनयाञ्चकर्थ, ऊनयामासिथ, ऊनयाम्बभूविथ ऊनयाञ्चक्रथुः, ऊनयामासथुः, ऊनयाम्बभूवथुः ऊनयाञ्चक्र, ऊनयामास, ऊनयाम्बभूव
उत्तमपुरुषः ऊनयाञ्चकर, ऊनयाञ्चकार, ऊनयामास, ऊनयाम्बभूव ऊनयाञ्चकृव, ऊनयामासिव, ऊनयाम्बभूविव ऊनयाञ्चकृम, ऊनयामासिम, ऊनयाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऊनयिता ऊनयितारौ ऊनयितारः
मध्यमपुरुषः ऊनयितासि ऊनयितास्थः ऊनयितास्थ
उत्तमपुरुषः ऊनयितास्मि ऊनयितास्वः ऊनयितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऊनयिष्यति ऊनयिष्यतः ऊनयिष्यन्ति
मध्यमपुरुषः ऊनयिष्यसि ऊनयिष्यथः ऊनयिष्यथ
उत्तमपुरुषः ऊनयिष्यामि ऊनयिष्यावः ऊनयिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऊनयतात्, ऊनयताद्, ऊनयतु ऊनयताम् ऊनयन्तु
मध्यमपुरुषः ऊनय, ऊनयतात्, ऊनयताद् ऊनयतम् ऊनयत
उत्तमपुरुषः ऊनयानि ऊनयाव ऊनयाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः औनयत्, औनयद् औनयताम् औनयन्
मध्यमपुरुषः औनयः औनयतम् औनयत
उत्तमपुरुषः औनयम् औनयाव औनयाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऊनयेत्, ऊनयेद् ऊनयेताम् ऊनयेयुः
मध्यमपुरुषः ऊनयेः ऊनयेतम् ऊनयेत
उत्तमपुरुषः ऊनयेयम् ऊनयेव ऊनयेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऊन्यात्, ऊन्याद् ऊन्यास्ताम् ऊन्यासुः
मध्यमपुरुषः ऊन्याः ऊन्यास्तम् ऊन्यास्त
उत्तमपुरुषः ऊन्यासम् ऊन्यास्व ऊन्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः औननत्, औननद् औननताम् औननन्
मध्यमपुरुषः औननः औननतम् औननत
उत्तमपुरुषः औननम् औननाव औननाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः औनयिष्यत्, औनयिष्यद् औनयिष्यताम् औनयिष्यन्
मध्यमपुरुषः औनयिष्यः औनयिष्यतम् औनयिष्यत
उत्तमपुरुषः औनयिष्यम् औनयिष्याव औनयिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऊनयते ऊनयेते ऊनयन्ते
मध्यमपुरुषः ऊनयसे ऊनयेथे ऊनयध्वे
उत्तमपुरुषः ऊनये ऊनयावहे ऊनयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऊनयाञ्चक्रे, ऊनयामास, ऊनयाम्बभूव ऊनयाञ्चक्राते, ऊनयामासतुः, ऊनयाम्बभूवतुः ऊनयाञ्चक्रिरे, ऊनयामासुः, ऊनयाम्बभूवुः
मध्यमपुरुषः ऊनयाञ्चकृषे, ऊनयामासिथ, ऊनयाम्बभूविथ ऊनयाञ्चक्राथे, ऊनयामासथुः, ऊनयाम्बभूवथुः ऊनयाञ्चकृढ्वे, ऊनयामास, ऊनयाम्बभूव
उत्तमपुरुषः ऊनयाञ्चक्रे, ऊनयामास, ऊनयाम्बभूव ऊनयाञ्चकृवहे, ऊनयामासिव, ऊनयाम्बभूविव ऊनयाञ्चकृमहे, ऊनयामासिम, ऊनयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऊनयिता ऊनयितारौ ऊनयितारः
मध्यमपुरुषः ऊनयितासे ऊनयितासाथे ऊनयिताध्वे
उत्तमपुरुषः ऊनयिताहे ऊनयितास्वहे ऊनयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऊनयिष्यते ऊनयिष्येते ऊनयिष्यन्ते
मध्यमपुरुषः ऊनयिष्यसे ऊनयिष्येथे ऊनयिष्यध्वे
उत्तमपुरुषः ऊनयिष्ये ऊनयिष्यावहे ऊनयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऊनयताम् ऊनयेताम् ऊनयन्ताम्
मध्यमपुरुषः ऊनयस्व ऊनयेथाम् ऊनयध्वम्
उत्तमपुरुषः ऊनयै ऊनयावहै ऊनयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः औनयत औनयेताम् औनयन्त
मध्यमपुरुषः औनयथाः औनयेथाम् औनयध्वम्
उत्तमपुरुषः औनये औनयावहि औनयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऊनयेत ऊनयेयाताम् ऊनयेरन्
मध्यमपुरुषः ऊनयेथाः ऊनयेयाथाम् ऊनयेध्वम्
उत्तमपुरुषः ऊनयेय ऊनयेवहि ऊनयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऊनयिषीष्ट ऊनयिषीयास्ताम् ऊनयिषीरन्
मध्यमपुरुषः ऊनयिषीष्ठाः ऊनयिषीयास्थाम् ऊनयिषीढ्वम्, ऊनयिषीध्वम्
उत्तमपुरुषः ऊनयिषीय ऊनयिषीवहि ऊनयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः औननत औननेताम् औननन्त
मध्यमपुरुषः औननथाः औननेथाम् औननध्वम्
उत्तमपुरुषः औनने औननावहि औननामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः औनयिष्यत औनयिष्येताम् औनयिष्यन्त
मध्यमपुरुषः औनयिष्यथाः औनयिष्येथाम् औनयिष्यध्वम्
उत्तमपुरुषः औनयिष्ये औनयिष्यावहि औनयिष्यामहि