#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - ध्वन (Samskrit Dhaturoop - dhvana)

ध्वन

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ध्वनयति ध्वनयतः ध्वनयन्ति
मध्यमपुरुषः ध्वनयसि ध्वनयथः ध्वनयथ
उत्तमपुरुषः ध्वनयामि ध्वनयावः ध्वनयामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ध्वनयाञ्चकार, ध्वनयामास, ध्वनयाम्बभूव ध्वनयाञ्चक्रतुः, ध्वनयामासतुः, ध्वनयाम्बभूवतुः ध्वनयाञ्चक्रुः, ध्वनयामासुः, ध्वनयाम्बभूवुः
मध्यमपुरुषः ध्वनयाञ्चकर्थ, ध्वनयामासिथ, ध्वनयाम्बभूविथ ध्वनयाञ्चक्रथुः, ध्वनयामासथुः, ध्वनयाम्बभूवथुः ध्वनयाञ्चक्र, ध्वनयामास, ध्वनयाम्बभूव
उत्तमपुरुषः ध्वनयाञ्चकर, ध्वनयाञ्चकार, ध्वनयामास, ध्वनयाम्बभूव ध्वनयाञ्चकृव, ध्वनयामासिव, ध्वनयाम्बभूविव ध्वनयाञ्चकृम, ध्वनयामासिम, ध्वनयाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ध्वनयिता ध्वनयितारौ ध्वनयितारः
मध्यमपुरुषः ध्वनयितासि ध्वनयितास्थः ध्वनयितास्थ
उत्तमपुरुषः ध्वनयितास्मि ध्वनयितास्वः ध्वनयितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ध्वनयिष्यति ध्वनयिष्यतः ध्वनयिष्यन्ति
मध्यमपुरुषः ध्वनयिष्यसि ध्वनयिष्यथः ध्वनयिष्यथ
उत्तमपुरुषः ध्वनयिष्यामि ध्वनयिष्यावः ध्वनयिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ध्वनयतात्, ध्वनयताद्, ध्वनयतु ध्वनयताम् ध्वनयन्तु
मध्यमपुरुषः ध्वनय, ध्वनयतात्, ध्वनयताद् ध्वनयतम् ध्वनयत
उत्तमपुरुषः ध्वनयानि ध्वनयाव ध्वनयाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अध्वनयत्, अध्वनयद् अध्वनयताम् अध्वनयन्
मध्यमपुरुषः अध्वनयः अध्वनयतम् अध्वनयत
उत्तमपुरुषः अध्वनयम् अध्वनयाव अध्वनयाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ध्वनयेत्, ध्वनयेद् ध्वनयेताम् ध्वनयेयुः
मध्यमपुरुषः ध्वनयेः ध्वनयेतम् ध्वनयेत
उत्तमपुरुषः ध्वनयेयम् ध्वनयेव ध्वनयेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ध्वन्यात्, ध्वन्याद् ध्वन्यास्ताम् ध्वन्यासुः
मध्यमपुरुषः ध्वन्याः ध्वन्यास्तम् ध्वन्यास्त
उत्तमपुरुषः ध्वन्यासम् ध्वन्यास्व ध्वन्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अदध्वनत्, अदध्वनद् अदध्वनताम् अदध्वनन्
मध्यमपुरुषः अदध्वनः अदध्वनतम् अदध्वनत
उत्तमपुरुषः अदध्वनम् अदध्वनाव अदध्वनाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अध्वनयिष्यत्, अध्वनयिष्यद् अध्वनयिष्यताम् अध्वनयिष्यन्
मध्यमपुरुषः अध्वनयिष्यः अध्वनयिष्यतम् अध्वनयिष्यत
उत्तमपुरुषः अध्वनयिष्यम् अध्वनयिष्याव अध्वनयिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ध्वनयते ध्वनयेते ध्वनयन्ते
मध्यमपुरुषः ध्वनयसे ध्वनयेथे ध्वनयध्वे
उत्तमपुरुषः ध्वनये ध्वनयावहे ध्वनयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ध्वनयाञ्चक्रे, ध्वनयामास, ध्वनयाम्बभूव ध्वनयाञ्चक्राते, ध्वनयामासतुः, ध्वनयाम्बभूवतुः ध्वनयाञ्चक्रिरे, ध्वनयामासुः, ध्वनयाम्बभूवुः
मध्यमपुरुषः ध्वनयाञ्चकृषे, ध्वनयामासिथ, ध्वनयाम्बभूविथ ध्वनयाञ्चक्राथे, ध्वनयामासथुः, ध्वनयाम्बभूवथुः ध्वनयाञ्चकृढ्वे, ध्वनयामास, ध्वनयाम्बभूव
उत्तमपुरुषः ध्वनयाञ्चक्रे, ध्वनयामास, ध्वनयाम्बभूव ध्वनयाञ्चकृवहे, ध्वनयामासिव, ध्वनयाम्बभूविव ध्वनयाञ्चकृमहे, ध्वनयामासिम, ध्वनयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ध्वनयिता ध्वनयितारौ ध्वनयितारः
मध्यमपुरुषः ध्वनयितासे ध्वनयितासाथे ध्वनयिताध्वे
उत्तमपुरुषः ध्वनयिताहे ध्वनयितास्वहे ध्वनयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ध्वनयिष्यते ध्वनयिष्येते ध्वनयिष्यन्ते
मध्यमपुरुषः ध्वनयिष्यसे ध्वनयिष्येथे ध्वनयिष्यध्वे
उत्तमपुरुषः ध्वनयिष्ये ध्वनयिष्यावहे ध्वनयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ध्वनयताम् ध्वनयेताम् ध्वनयन्ताम्
मध्यमपुरुषः ध्वनयस्व ध्वनयेथाम् ध्वनयध्वम्
उत्तमपुरुषः ध्वनयै ध्वनयावहै ध्वनयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अध्वनयत अध्वनयेताम् अध्वनयन्त
मध्यमपुरुषः अध्वनयथाः अध्वनयेथाम् अध्वनयध्वम्
उत्तमपुरुषः अध्वनये अध्वनयावहि अध्वनयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ध्वनयेत ध्वनयेयाताम् ध्वनयेरन्
मध्यमपुरुषः ध्वनयेथाः ध्वनयेयाथाम् ध्वनयेध्वम्
उत्तमपुरुषः ध्वनयेय ध्वनयेवहि ध्वनयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ध्वनयिषीष्ट ध्वनयिषीयास्ताम् ध्वनयिषीरन्
मध्यमपुरुषः ध्वनयिषीष्ठाः ध्वनयिषीयास्थाम् ध्वनयिषीढ्वम्, ध्वनयिषीध्वम्
उत्तमपुरुषः ध्वनयिषीय ध्वनयिषीवहि ध्वनयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अदध्वनत अदध्वनेताम् अदध्वनन्त
मध्यमपुरुषः अदध्वनथाः अदध्वनेथाम् अदध्वनध्वम्
उत्तमपुरुषः अदध्वने अदध्वनावहि अदध्वनामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अध्वनयिष्यत अध्वनयिष्येताम् अध्वनयिष्यन्त
मध्यमपुरुषः अध्वनयिष्यथाः अध्वनयिष्येथाम् अध्वनयिष्यध्वम्
उत्तमपुरुषः अध्वनयिष्ये अध्वनयिष्यावहि अध्वनयिष्यामहि