#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - सभाज (Samskrit Dhaturoop - sabhAja)

सभाज

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सभाजयति सभाजयतः सभाजयन्ति
मध्यमपुरुषः सभाजयसि सभाजयथः सभाजयथ
उत्तमपुरुषः सभाजयामि सभाजयावः सभाजयामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सभाजयाञ्चकार, सभाजयामास, सभाजयाम्बभूव सभाजयाञ्चक्रतुः, सभाजयामासतुः, सभाजयाम्बभूवतुः सभाजयाञ्चक्रुः, सभाजयामासुः, सभाजयाम्बभूवुः
मध्यमपुरुषः सभाजयाञ्चकर्थ, सभाजयामासिथ, सभाजयाम्बभूविथ सभाजयाञ्चक्रथुः, सभाजयामासथुः, सभाजयाम्बभूवथुः सभाजयाञ्चक्र, सभाजयामास, सभाजयाम्बभूव
उत्तमपुरुषः सभाजयाञ्चकर, सभाजयाञ्चकार, सभाजयामास, सभाजयाम्बभूव सभाजयाञ्चकृव, सभाजयामासिव, सभाजयाम्बभूविव सभाजयाञ्चकृम, सभाजयामासिम, सभाजयाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सभाजयिता सभाजयितारौ सभाजयितारः
मध्यमपुरुषः सभाजयितासि सभाजयितास्थः सभाजयितास्थ
उत्तमपुरुषः सभाजयितास्मि सभाजयितास्वः सभाजयितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सभाजयिष्यति सभाजयिष्यतः सभाजयिष्यन्ति
मध्यमपुरुषः सभाजयिष्यसि सभाजयिष्यथः सभाजयिष्यथ
उत्तमपुरुषः सभाजयिष्यामि सभाजयिष्यावः सभाजयिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सभाजयतात्, सभाजयताद्, सभाजयतु सभाजयताम् सभाजयन्तु
मध्यमपुरुषः सभाजय, सभाजयतात्, सभाजयताद् सभाजयतम् सभाजयत
उत्तमपुरुषः सभाजयानि सभाजयाव सभाजयाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असभाजयत्, असभाजयद् असभाजयताम् असभाजयन्
मध्यमपुरुषः असभाजयः असभाजयतम् असभाजयत
उत्तमपुरुषः असभाजयम् असभाजयाव असभाजयाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सभाजयेत्, सभाजयेद् सभाजयेताम् सभाजयेयुः
मध्यमपुरुषः सभाजयेः सभाजयेतम् सभाजयेत
उत्तमपुरुषः सभाजयेयम् सभाजयेव सभाजयेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सभाज्यात्, सभाज्याद् सभाज्यास्ताम् सभाज्यासुः
मध्यमपुरुषः सभाज्याः सभाज्यास्तम् सभाज्यास्त
उत्तमपुरुषः सभाज्यासम् सभाज्यास्व सभाज्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अससभाजत्, अससभाजद् अससभाजताम् अससभाजन्
मध्यमपुरुषः अससभाजः अससभाजतम् अससभाजत
उत्तमपुरुषः अससभाजम् अससभाजाव अससभाजाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असभाजयिष्यत्, असभाजयिष्यद् असभाजयिष्यताम् असभाजयिष्यन्
मध्यमपुरुषः असभाजयिष्यः असभाजयिष्यतम् असभाजयिष्यत
उत्तमपुरुषः असभाजयिष्यम् असभाजयिष्याव असभाजयिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सभाजयते सभाजयेते सभाजयन्ते
मध्यमपुरुषः सभाजयसे सभाजयेथे सभाजयध्वे
उत्तमपुरुषः सभाजये सभाजयावहे सभाजयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सभाजयाञ्चक्रे, सभाजयामास, सभाजयाम्बभूव सभाजयाञ्चक्राते, सभाजयामासतुः, सभाजयाम्बभूवतुः सभाजयाञ्चक्रिरे, सभाजयामासुः, सभाजयाम्बभूवुः
मध्यमपुरुषः सभाजयाञ्चकृषे, सभाजयामासिथ, सभाजयाम्बभूविथ सभाजयाञ्चक्राथे, सभाजयामासथुः, सभाजयाम्बभूवथुः सभाजयाञ्चकृढ्वे, सभाजयामास, सभाजयाम्बभूव
उत्तमपुरुषः सभाजयाञ्चक्रे, सभाजयामास, सभाजयाम्बभूव सभाजयाञ्चकृवहे, सभाजयामासिव, सभाजयाम्बभूविव सभाजयाञ्चकृमहे, सभाजयामासिम, सभाजयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सभाजयिता सभाजयितारौ सभाजयितारः
मध्यमपुरुषः सभाजयितासे सभाजयितासाथे सभाजयिताध्वे
उत्तमपुरुषः सभाजयिताहे सभाजयितास्वहे सभाजयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सभाजयिष्यते सभाजयिष्येते सभाजयिष्यन्ते
मध्यमपुरुषः सभाजयिष्यसे सभाजयिष्येथे सभाजयिष्यध्वे
उत्तमपुरुषः सभाजयिष्ये सभाजयिष्यावहे सभाजयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सभाजयताम् सभाजयेताम् सभाजयन्ताम्
मध्यमपुरुषः सभाजयस्व सभाजयेथाम् सभाजयध्वम्
उत्तमपुरुषः सभाजयै सभाजयावहै सभाजयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असभाजयत असभाजयेताम् असभाजयन्त
मध्यमपुरुषः असभाजयथाः असभाजयेथाम् असभाजयध्वम्
उत्तमपुरुषः असभाजये असभाजयावहि असभाजयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सभाजयेत सभाजयेयाताम् सभाजयेरन्
मध्यमपुरुषः सभाजयेथाः सभाजयेयाथाम् सभाजयेध्वम्
उत्तमपुरुषः सभाजयेय सभाजयेवहि सभाजयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सभाजयिषीष्ट सभाजयिषीयास्ताम् सभाजयिषीरन्
मध्यमपुरुषः सभाजयिषीष्ठाः सभाजयिषीयास्थाम् सभाजयिषीढ्वम्, सभाजयिषीध्वम्
उत्तमपुरुषः सभाजयिषीय सभाजयिषीवहि सभाजयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अससभाजत अससभाजेताम् अससभाजन्त
मध्यमपुरुषः अससभाजथाः अससभाजेथाम् अससभाजध्वम्
उत्तमपुरुषः अससभाजे अससभाजावहि अससभाजामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असभाजयिष्यत असभाजयिष्येताम् असभाजयिष्यन्त
मध्यमपुरुषः असभाजयिष्यथाः असभाजयिष्येथाम् असभाजयिष्यध्वम्
उत्तमपुरुषः असभाजयिष्ये असभाजयिष्यावहि असभाजयिष्यामहि