संस्कृत धातुरूप - नॄ (Samskrit Dhaturoop - nRRI)

नॄ

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नरति नरतः नरन्ति
मध्यमपुरुषः नरसि नरथः नरथ
उत्तमपुरुषः नरामि नरावः नरामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ननार ननरतुः ननरुः
मध्यमपुरुषः ननरिथ ननरथुः ननर
उत्तमपुरुषः ननर, ननार ननरिव ननरिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नरिता, नरीता नरितारौ, नरीतारौ नरितारः, नरीतारः
मध्यमपुरुषः नरितासि, नरीतासि नरितास्थः, नरीतास्थः नरितास्थ, नरीतास्थ
उत्तमपुरुषः नरितास्मि, नरीतास्मि नरितास्वः, नरीतास्वः नरितास्मः, नरीतास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नरिष्यति, नरीष्यति नरिष्यतः, नरीष्यतः नरिष्यन्ति, नरीष्यन्ति
मध्यमपुरुषः नरिष्यसि, नरीष्यसि नरिष्यथः, नरीष्यथः नरिष्यथ, नरीष्यथ
उत्तमपुरुषः नरिष्यामि, नरीष्यामि नरिष्यावः, नरीष्यावः नरिष्यामः, नरीष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नरतात्, नरताद्, नरतु नरताम् नरन्तु
मध्यमपुरुषः नर, नरतात्, नरताद् नरतम् नरत
उत्तमपुरुषः नराणि नराव नराम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अनरत्, अनरद् अनरताम् अनरन्
मध्यमपुरुषः अनरः अनरतम् अनरत
उत्तमपुरुषः अनरम् अनराव अनराम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नरेत्, नरेद् नरेताम् नरेयुः
मध्यमपुरुषः नरेः नरेतम् नरेत
उत्तमपुरुषः नरेयम् नरेव नरेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नीर्यात्, नीर्याद् नीर्यास्ताम् नीर्यासुः
मध्यमपुरुषः नीर्याः नीर्यास्तम् नीर्यास्त
उत्तमपुरुषः नीर्यासम् नीर्यास्व नीर्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अनारीत्, अनारीद् अनारिष्टाम् अनारिषुः
मध्यमपुरुषः अनारीः अनारिष्टम् अनारिष्ट
उत्तमपुरुषः अनारिषम् अनारिष्व अनारिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अनरिष्यत्, अनरिष्यद्, अनरीष्यत्, अनरीष्यद् अनरिष्यताम्, अनरीष्यताम् अनरिष्यन्, अनरीष्यन्
मध्यमपुरुषः अनरिष्यः, अनरीष्यः अनरिष्यतम्, अनरीष्यतम् अनरिष्यत, अनरीष्यत
उत्तमपुरुषः अनरिष्यम्, अनरीष्यम् अनरिष्याव, अनरीष्याव अनरिष्याम, अनरीष्याम