संस्कृत धातुरूप - चल् (Samskrit Dhaturoop - chal)

चल्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चलति चलतः चलन्ति
मध्यमपुरुषः चलसि चलथः चलथ
उत्तमपुरुषः चलामि चलावः चलामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चचाल चेलतुः चेलुः
मध्यमपुरुषः चेलिथ चेलथुः चेल
उत्तमपुरुषः चचल, चचाल चेलिव चेलिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चलिता चलितारौ चलितारः
मध्यमपुरुषः चलितासि चलितास्थः चलितास्थ
उत्तमपुरुषः चलितास्मि चलितास्वः चलितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चलिष्यति चलिष्यतः चलिष्यन्ति
मध्यमपुरुषः चलिष्यसि चलिष्यथः चलिष्यथ
उत्तमपुरुषः चलिष्यामि चलिष्यावः चलिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चलतात्, चलताद्, चलतु चलताम् चलन्तु
मध्यमपुरुषः चल, चलतात्, चलताद् चलतम् चलत
उत्तमपुरुषः चलानि चलाव चलाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचलत्, अचलद् अचलताम् अचलन्
मध्यमपुरुषः अचलः अचलतम् अचलत
उत्तमपुरुषः अचलम् अचलाव अचलाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चलेत्, चलेद् चलेताम् चलेयुः
मध्यमपुरुषः चलेः चलेतम् चलेत
उत्तमपुरुषः चलेयम् चलेव चलेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चल्यात्, चल्याद् चल्यास्ताम् चल्यासुः
मध्यमपुरुषः चल्याः चल्यास्तम् चल्यास्त
उत्तमपुरुषः चल्यासम् चल्यास्व चल्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचालीत्, अचालीद् अचालिष्टाम् अचालिषुः
मध्यमपुरुषः अचालीः अचालिष्टम् अचालिष्ट
उत्तमपुरुषः अचालिषम् अचालिष्व अचालिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचलिष्यत्, अचलिष्यद् अचलिष्यताम् अचलिष्यन्
मध्यमपुरुषः अचलिष्यः अचलिष्यतम् अचलिष्यत
उत्तमपुरुषः अचलिष्यम् अचलिष्याव अचलिष्याम