संस्कृत धातुरूप - दॄ (Samskrit Dhaturoop - dRRI)

दॄ

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दरति दरतः दरन्ति
मध्यमपुरुषः दरसि दरथः दरथ
उत्तमपुरुषः दरामि दरावः दरामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ददार ददरतुः, दद्रतुः ददरुः, दद्रुः
मध्यमपुरुषः ददरिथ ददरथुः, दद्रथुः ददर, दद्र
उत्तमपुरुषः ददर, ददार ददरिव, दद्रिव ददरिम, दद्रिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दरिता, दरीता दरितारौ, दरीतारौ दरितारः, दरीतारः
मध्यमपुरुषः दरितासि, दरीतासि दरितास्थः, दरीतास्थः दरितास्थ, दरीतास्थ
उत्तमपुरुषः दरितास्मि, दरीतास्मि दरितास्वः, दरीतास्वः दरितास्मः, दरीतास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दरिष्यति, दरीष्यति दरिष्यतः, दरीष्यतः दरिष्यन्ति, दरीष्यन्ति
मध्यमपुरुषः दरिष्यसि, दरीष्यसि दरिष्यथः, दरीष्यथः दरिष्यथ, दरीष्यथ
उत्तमपुरुषः दरिष्यामि, दरीष्यामि दरिष्यावः, दरीष्यावः दरिष्यामः, दरीष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दरतात्, दरताद्, दरतु दरताम् दरन्तु
मध्यमपुरुषः दर, दरतात्, दरताद् दरतम् दरत
उत्तमपुरुषः दराणि दराव दराम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अदरत्, अदरद् अदरताम् अदरन्
मध्यमपुरुषः अदरः अदरतम् अदरत
उत्तमपुरुषः अदरम् अदराव अदराम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दरेत्, दरेद् दरेताम् दरेयुः
मध्यमपुरुषः दरेः दरेतम् दरेत
उत्तमपुरुषः दरेयम् दरेव दरेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दीर्यात्, दीर्याद् दीर्यास्ताम् दीर्यासुः
मध्यमपुरुषः दीर्याः दीर्यास्तम् दीर्यास्त
उत्तमपुरुषः दीर्यासम् दीर्यास्व दीर्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अदारीत्, अदारीद् अदारिष्टाम् अदारिषुः
मध्यमपुरुषः अदारीः अदारिष्टम् अदारिष्ट
उत्तमपुरुषः अदारिषम् अदारिष्व अदारिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अदरिष्यत्, अदरिष्यद्, अदरीष्यत्, अदरीष्यद् अदरिष्यताम्, अदरीष्यताम् अदरिष्यन्, अदरीष्यन्
मध्यमपुरुषः अदरिष्यः, अदरीष्यः अदरिष्यतम्, अदरीष्यतम् अदरिष्यत, अदरीष्यत
उत्तमपुरुषः अदरिष्यम्, अदरीष्यम् अदरिष्याव, अदरीष्याव अदरिष्याम, अदरीष्याम