संस्कृत धातुरूप - नी (Samskrit Dhaturoop - nI)

नी

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नयति नयतः नयन्ति
मध्यमपुरुषः नयसि नयथः नयथ
उत्तमपुरुषः नयामि नयावः नयामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः निनाय निन्यतुः निन्युः
मध्यमपुरुषः निनयिथ, निनेथ निन्यथुः निन्य
उत्तमपुरुषः निनय, निनाय निन्यिव निन्यिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नेता नेतारौ नेतारः
मध्यमपुरुषः नेतासि नेतास्थः नेतास्थ
उत्तमपुरुषः नेतास्मि नेतास्वः नेतास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नेष्यति नेष्यतः नेष्यन्ति
मध्यमपुरुषः नेष्यसि नेष्यथः नेष्यथ
उत्तमपुरुषः नेष्यामि नेष्यावः नेष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नयतात्, नयताद्, नयतु नयताम् नयन्तु
मध्यमपुरुषः नय, नयतात्, नयताद् नयतम् नयत
उत्तमपुरुषः नयानि नयाव नयाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अनयत्, अनयद् अनयताम् अनयन्
मध्यमपुरुषः अनयः अनयतम् अनयत
उत्तमपुरुषः अनयम् अनयाव अनयाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नयेत्, नयेद् नयेताम् नयेयुः
मध्यमपुरुषः नयेः नयेतम् नयेत
उत्तमपुरुषः नयेयम् नयेव नयेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नीयात्, नीयाद् नीयास्ताम् नीयासुः
मध्यमपुरुषः नीयाः नीयास्तम् नीयास्त
उत्तमपुरुषः नीयासम् नीयास्व नीयास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अनैषीत्, अनैषीद् अनैष्टाम् अनैषुः
मध्यमपुरुषः अनैषीः अनैष्टम् अनैष्ट
उत्तमपुरुषः अनैषम् अनैष्व अनैष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अनेष्यत्, अनेष्यद् अनेष्यताम् अनेष्यन्
मध्यमपुरुषः अनेष्यः अनेष्यतम् अनेष्यत
उत्तमपुरुषः अनेष्यम् अनेष्याव अनेष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नयते नयेते नयन्ते
मध्यमपुरुषः नयसे नयेथे नयध्वे
उत्तमपुरुषः नये नयावहे नयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः निन्ये निन्याते निन्यिरे
मध्यमपुरुषः निन्यिषे निन्याथे निन्यिढ्वे, निन्यिध्वे
उत्तमपुरुषः निन्ये निन्यिवहे निन्यिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नेता नेतारौ नेतारः
मध्यमपुरुषः नेतासे नेतासाथे नेताध्वे
उत्तमपुरुषः नेताहे नेतास्वहे नेतास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नेष्यते नेष्येते नेष्यन्ते
मध्यमपुरुषः नेष्यसे नेष्येथे नेष्यध्वे
उत्तमपुरुषः नेष्ये नेष्यावहे नेष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नयताम् नयेताम् नयन्ताम्
मध्यमपुरुषः नयस्व नयेथाम् नयध्वम्
उत्तमपुरुषः नयै नयावहै नयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अनयत अनयेताम् अनयन्त
मध्यमपुरुषः अनयथाः अनयेथाम् अनयध्वम्
उत्तमपुरुषः अनये अनयावहि अनयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नयेत नयेयाताम् नयेरन्
मध्यमपुरुषः नयेथाः नयेयाथाम् नयेध्वम्
उत्तमपुरुषः नयेय नयेवहि नयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नेषीष्ट नेषीयास्ताम् नेषीरन्
मध्यमपुरुषः नेषीष्ठाः नेषीयास्थाम् नेषीढ्वम्
उत्तमपुरुषः नेषीय नेषीवहि नेषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अनेष्ट अनेषाताम् अनेषत
मध्यमपुरुषः अनेष्ठाः अनेषाथाम् अनेढ्वम्
उत्तमपुरुषः अनेषि अनेष्वहि अनेष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अनेष्यत अनेष्येताम् अनेष्यन्त
मध्यमपुरुषः अनेष्यथाः अनेष्येथाम् अनेष्यध्वम्
उत्तमपुरुषः अनेष्ये अनेष्यावहि अनेष्यामहि