संस्कृत धातुरूप - धृ (Samskrit Dhaturoop - dhRRi)

धृ

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धरति धरतः धरन्ति
मध्यमपुरुषः धरसि धरथः धरथ
उत्तमपुरुषः धरामि धरावः धरामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दधार दध्रतुः दध्रुः
मध्यमपुरुषः दधर्थ दध्रथुः दध्र
उत्तमपुरुषः दधर, दधार दध्रिव दध्रिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धर्ता धर्तारौ धर्तारः
मध्यमपुरुषः धर्तासि धर्तास्थः धर्तास्थ
उत्तमपुरुषः धर्तास्मि धर्तास्वः धर्तास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धरिष्यति धरिष्यतः धरिष्यन्ति
मध्यमपुरुषः धरिष्यसि धरिष्यथः धरिष्यथ
उत्तमपुरुषः धरिष्यामि धरिष्यावः धरिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धरतात्, धरताद्, धरतु धरताम् धरन्तु
मध्यमपुरुषः धर, धरतात्, धरताद् धरतम् धरत
उत्तमपुरुषः धराणि धराव धराम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अधरत्, अधरद् अधरताम् अधरन्
मध्यमपुरुषः अधरः अधरतम् अधरत
उत्तमपुरुषः अधरम् अधराव अधराम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धरेत्, धरेद् धरेताम् धरेयुः
मध्यमपुरुषः धरेः धरेतम् धरेत
उत्तमपुरुषः धरेयम् धरेव धरेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ध्रियात्, ध्रियाद् ध्रियास्ताम् ध्रियासुः
मध्यमपुरुषः ध्रियाः ध्रियास्तम् ध्रियास्त
उत्तमपुरुषः ध्रियासम् ध्रियास्व ध्रियास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अधार्षीत्, अधार्षीद् अधार्ष्टाम् अधार्षुः
मध्यमपुरुषः अधार्षीः अधार्ष्टम् अधार्ष्ट
उत्तमपुरुषः अधार्षम् अधार्ष्व अधार्ष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अधरिष्यत्, अधरिष्यद् अधरिष्यताम् अधरिष्यन्
मध्यमपुरुषः अधरिष्यः अधरिष्यतम् अधरिष्यत
उत्तमपुरुषः अधरिष्यम् अधरिष्याव अधरिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धरते धरेते धरन्ते
मध्यमपुरुषः धरसे धरेथे धरध्वे
उत्तमपुरुषः धरे धरावहे धरामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दध्रे दध्राते दध्रिरे
मध्यमपुरुषः दध्रिषे दध्राथे दध्रिढ्वे, दध्रिध्वे
उत्तमपुरुषः दध्रे दध्रिवहे दध्रिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धर्ता धर्तारौ धर्तारः
मध्यमपुरुषः धर्तासे धर्तासाथे धर्ताध्वे
उत्तमपुरुषः धर्ताहे धर्तास्वहे धर्तास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धरिष्यते धरिष्येते धरिष्यन्ते
मध्यमपुरुषः धरिष्यसे धरिष्येथे धरिष्यध्वे
उत्तमपुरुषः धरिष्ये धरिष्यावहे धरिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धरताम् धरेताम् धरन्ताम्
मध्यमपुरुषः धरस्व धरेथाम् धरध्वम्
उत्तमपुरुषः धरै धरावहै धरामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अधरत अधरेताम् अधरन्त
मध्यमपुरुषः अधरथाः अधरेथाम् अधरध्वम्
उत्तमपुरुषः अधरे अधरावहि अधरामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धरेत धरेयाताम् धरेरन्
मध्यमपुरुषः धरेथाः धरेयाथाम् धरेध्वम्
उत्तमपुरुषः धरेय धरेवहि धरेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धृषीष्ट धृषीयास्ताम् धृषीरन्
मध्यमपुरुषः धृषीष्ठाः धृषीयास्थाम् धृषीढ्वम्
उत्तमपुरुषः धृषीय धृषीवहि धृषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अधृत अधृषाताम् अधृषत
मध्यमपुरुषः अधृथाः अधृषाथाम् अधृढ्वम्
उत्तमपुरुषः अधृषि अधृष्वहि अधृष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अधरिष्यत अधरिष्येताम् अधरिष्यन्त
मध्यमपुरुषः अधरिष्यथाः अधरिष्येथाम् अधरिष्यध्वम्
उत्तमपुरुषः अधरिष्ये अधरिष्यावहि अधरिष्यामहि