संस्कृत धातुरूप - धे (Samskrit Dhaturoop - dhe)

धे

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धयति धयतः धयन्ति
मध्यमपुरुषः धयसि धयथः धयथ
उत्तमपुरुषः धयामि धयावः धयामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दधौ दधतुः दधुः
मध्यमपुरुषः दधाथ, दधिथ दधथुः दध
उत्तमपुरुषः दधौ दधिव दधिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धाता धातारौ धातारः
मध्यमपुरुषः धातासि धातास्थः धातास्थ
उत्तमपुरुषः धातास्मि धातास्वः धातास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धास्यति धास्यतः धास्यन्ति
मध्यमपुरुषः धास्यसि धास्यथः धास्यथ
उत्तमपुरुषः धास्यामि धास्यावः धास्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धयतात्, धयताद्, धयतु धयताम् धयन्तु
मध्यमपुरुषः धय, धयतात्, धयताद् धयतम् धयत
उत्तमपुरुषः धयानि धयाव धयाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अधयत्, अधयद् अधयताम् अधयन्
मध्यमपुरुषः अधयः अधयतम् अधयत
उत्तमपुरुषः अधयम् अधयाव अधयाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धयेत्, धयेद् धयेताम् धयेयुः
मध्यमपुरुषः धयेः धयेतम् धयेत
उत्तमपुरुषः धयेयम् धयेव धयेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धेयात्, धेयाद् धेयास्ताम् धेयासुः
मध्यमपुरुषः धेयाः धेयास्तम् धेयास्त
उत्तमपुरुषः धेयासम् धेयास्व धेयास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अदधत्, अदधद्, अधात्, अधाद्, अधासीत्, अधासीद् अदधताम्, अधाताम्, अधासिष्टाम् अदधन्, अधासिषुः, अधुः
मध्यमपुरुषः अदधः, अधाः, अधासीः अदधतम्, अधातम्, अधासिष्टम् अदधत, अधात, अधासिष्ट
उत्तमपुरुषः अदधम्, अधाम्, अधासिषम् अदधाव, अधाव, अधासिष्व अदधाम, अधाम, अधासिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अधास्यत्, अधास्यद् अधास्यताम् अधास्यन्
मध्यमपुरुषः अधास्यः अधास्यतम् अधास्यत
उत्तमपुरुषः अधास्यम् अधास्याव अधास्याम