संस्कृत धातुरूप - नख् (Samskrit Dhaturoop - nakh)

नख्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नखति नखतः नखन्ति
मध्यमपुरुषः नखसि नखथः नखथ
उत्तमपुरुषः नखामि नखावः नखामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ननाख नेखतुः नेखुः
मध्यमपुरुषः नेखिथ नेखथुः नेख
उत्तमपुरुषः ननख, ननाख नेखिव नेखिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नखिता नखितारौ नखितारः
मध्यमपुरुषः नखितासि नखितास्थः नखितास्थ
उत्तमपुरुषः नखितास्मि नखितास्वः नखितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नखिष्यति नखिष्यतः नखिष्यन्ति
मध्यमपुरुषः नखिष्यसि नखिष्यथः नखिष्यथ
उत्तमपुरुषः नखिष्यामि नखिष्यावः नखिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नखतात्, नखताद्, नखतु नखताम् नखन्तु
मध्यमपुरुषः नख, नखतात्, नखताद् नखतम् नखत
उत्तमपुरुषः नखानि नखाव नखाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अनखत्, अनखद् अनखताम् अनखन्
मध्यमपुरुषः अनखः अनखतम् अनखत
उत्तमपुरुषः अनखम् अनखाव अनखाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नखेत्, नखेद् नखेताम् नखेयुः
मध्यमपुरुषः नखेः नखेतम् नखेत
उत्तमपुरुषः नखेयम् नखेव नखेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नख्यात्, नख्याद् नख्यास्ताम् नख्यासुः
मध्यमपुरुषः नख्याः नख्यास्तम् नख्यास्त
उत्तमपुरुषः नख्यासम् नख्यास्व नख्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अनखीत्, अनखीद्, अनाखीत्, अनाखीद् अनखिष्टाम्, अनाखिष्टाम् अनखिषुः, अनाखिषुः
मध्यमपुरुषः अनखीः, अनाखीः अनखिष्टम्, अनाखिष्टम् अनखिष्ट, अनाखिष्ट
उत्तमपुरुषः अनखिषम्, अनाखिषम् अनखिष्व, अनाखिष्व अनखिष्म, अनाखिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अनखिष्यत्, अनखिष्यद् अनखिष्यताम् अनखिष्यन्
मध्यमपुरुषः अनखिष्यः अनखिष्यतम् अनखिष्यत
उत्तमपुरुषः अनखिष्यम् अनखिष्याव अनखिष्याम