संस्कृत धातुरूप - दय् (Samskrit Dhaturoop - day)

दय्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दयते दयेते दयन्ते
मध्यमपुरुषः दयसे दयेथे दयध्वे
उत्तमपुरुषः दये दयावहे दयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दयाञ्चक्रे, दयामास, दयाम्बभूव दयाञ्चक्राते, दयामासतुः, दयाम्बभूवतुः दयाञ्चक्रिरे, दयामासुः, दयाम्बभूवुः
मध्यमपुरुषः दयाञ्चकृषे, दयामासिथ, दयाम्बभूविथ दयाञ्चक्राथे, दयामासथुः, दयाम्बभूवथुः दयाञ्चकृढ्वे, दयामास, दयाम्बभूव
उत्तमपुरुषः दयाञ्चक्रे, दयामास, दयाम्बभूव दयाञ्चकृवहे, दयामासिव, दयाम्बभूविव दयाञ्चकृमहे, दयामासिम, दयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दयिता दयितारौ दयितारः
मध्यमपुरुषः दयितासे दयितासाथे दयिताध्वे
उत्तमपुरुषः दयिताहे दयितास्वहे दयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दयिष्यते दयिष्येते दयिष्यन्ते
मध्यमपुरुषः दयिष्यसे दयिष्येथे दयिष्यध्वे
उत्तमपुरुषः दयिष्ये दयिष्यावहे दयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दयताम् दयेताम् दयन्ताम्
मध्यमपुरुषः दयस्व दयेथाम् दयध्वम्
उत्तमपुरुषः दयै दयावहै दयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अदयत अदयेताम् अदयन्त
मध्यमपुरुषः अदयथाः अदयेथाम् अदयध्वम्
उत्तमपुरुषः अदये अदयावहि अदयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दयेत दयेयाताम् दयेरन्
मध्यमपुरुषः दयेथाः दयेयाथाम् दयेध्वम्
उत्तमपुरुषः दयेय दयेवहि दयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दयिषीष्ट दयिषीयास्ताम् दयिषीरन्
मध्यमपुरुषः दयिषीष्ठाः दयिषीयास्थाम् दयिषीढ्वम्, दयिषीध्वम्
उत्तमपुरुषः दयिषीय दयिषीवहि दयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अदयिष्ट अदयिषाताम् अदयिषत
मध्यमपुरुषः अदयिष्ठाः अदयिषाथाम् अदयिढ्वम्, अदयिध्वम्
उत्तमपुरुषः अदयिषि अदयिष्वहि अदयिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अदयिष्यत अदयिष्येताम् अदयिष्यन्त
मध्यमपुरुषः अदयिष्यथाः अदयिष्येथाम् अदयिष्यध्वम्
उत्तमपुरुषः अदयिष्ये अदयिष्यावहि अदयिष्यामहि