संस्कृत धातुरूप - हल् (Samskrit Dhaturoop - hal)

हल्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः हलति हलतः हलन्ति
मध्यमपुरुषः हलसि हलथः हलथ
उत्तमपुरुषः हलामि हलावः हलामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जहाल जहलतुः जहलुः
मध्यमपुरुषः जहलिथ जहलथुः जहल
उत्तमपुरुषः जहल, जहाल जहलिव जहलिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः हलिता हलितारौ हलितारः
मध्यमपुरुषः हलितासि हलितास्थः हलितास्थ
उत्तमपुरुषः हलितास्मि हलितास्वः हलितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः हलिष्यति हलिष्यतः हलिष्यन्ति
मध्यमपुरुषः हलिष्यसि हलिष्यथः हलिष्यथ
उत्तमपुरुषः हलिष्यामि हलिष्यावः हलिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः हलतात्, हलताद्, हलतु हलताम् हलन्तु
मध्यमपुरुषः हल, हलतात्, हलताद् हलतम् हलत
उत्तमपुरुषः हलानि हलाव हलाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अहलत्, अहलद् अहलताम् अहलन्
मध्यमपुरुषः अहलः अहलतम् अहलत
उत्तमपुरुषः अहलम् अहलाव अहलाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः हलेत्, हलेद् हलेताम् हलेयुः
मध्यमपुरुषः हलेः हलेतम् हलेत
उत्तमपुरुषः हलेयम् हलेव हलेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः हल्यात्, हल्याद् हल्यास्ताम् हल्यासुः
मध्यमपुरुषः हल्याः हल्यास्तम् हल्यास्त
उत्तमपुरुषः हल्यासम् हल्यास्व हल्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अहालीत्, अहालीद् अहालिष्टाम् अहालिषुः
मध्यमपुरुषः अहालीः अहालिष्टम् अहालिष्ट
उत्तमपुरुषः अहालिषम् अहालिष्व अहालिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अहलिष्यत्, अहलिष्यद् अहलिष्यताम् अहलिष्यन्
मध्यमपुरुषः अहलिष्यः अहलिष्यतम् अहलिष्यत
उत्तमपुरुषः अहलिष्यम् अहलिष्याव अहलिष्याम