संस्कृत धातुरूप - मङ्ख् (Samskrit Dhaturoop - ma~Nkh)

मङ्ख्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मङ्खति मङ्खतः मङ्खन्ति
मध्यमपुरुषः मङ्खसि मङ्खथः मङ्खथ
उत्तमपुरुषः मङ्खामि मङ्खावः मङ्खामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ममङ्ख ममङ्खतुः ममङ्खुः
मध्यमपुरुषः ममङ्खिथ ममङ्खथुः ममङ्ख
उत्तमपुरुषः ममङ्ख ममङ्खिव ममङ्खिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मङ्खिता मङ्खितारौ मङ्खितारः
मध्यमपुरुषः मङ्खितासि मङ्खितास्थः मङ्खितास्थ
उत्तमपुरुषः मङ्खितास्मि मङ्खितास्वः मङ्खितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मङ्खिष्यति मङ्खिष्यतः मङ्खिष्यन्ति
मध्यमपुरुषः मङ्खिष्यसि मङ्खिष्यथः मङ्खिष्यथ
उत्तमपुरुषः मङ्खिष्यामि मङ्खिष्यावः मङ्खिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मङ्खतात्, मङ्खताद्, मङ्खतु मङ्खताम् मङ्खन्तु
मध्यमपुरुषः मङ्ख, मङ्खतात्, मङ्खताद् मङ्खतम् मङ्खत
उत्तमपुरुषः मङ्खानि मङ्खाव मङ्खाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमङ्खत्, अमङ्खद् अमङ्खताम् अमङ्खन्
मध्यमपुरुषः अमङ्खः अमङ्खतम् अमङ्खत
उत्तमपुरुषः अमङ्खम् अमङ्खाव अमङ्खाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मङ्खेत्, मङ्खेद् मङ्खेताम् मङ्खेयुः
मध्यमपुरुषः मङ्खेः मङ्खेतम् मङ्खेत
उत्तमपुरुषः मङ्खेयम् मङ्खेव मङ्खेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मङ्ख्यात्, मङ्ख्याद् मङ्ख्यास्ताम् मङ्ख्यासुः
मध्यमपुरुषः मङ्ख्याः मङ्ख्यास्तम् मङ्ख्यास्त
उत्तमपुरुषः मङ्ख्यासम् मङ्ख्यास्व मङ्ख्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमङ्खीत्, अमङ्खीद् अमङ्खिष्टाम् अमङ्खिषुः
मध्यमपुरुषः अमङ्खीः अमङ्खिष्टम् अमङ्खिष्ट
उत्तमपुरुषः अमङ्खिषम् अमङ्खिष्व अमङ्खिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमङ्खिष्यत्, अमङ्खिष्यद् अमङ्खिष्यताम् अमङ्खिष्यन्
मध्यमपुरुषः अमङ्खिष्यः अमङ्खिष्यतम् अमङ्खिष्यत
उत्तमपुरुषः अमङ्खिष्यम् अमङ्खिष्याव अमङ्खिष्याम