Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत धातुरूप - मृग (Samskrit Dhaturoop - mRRiga)

मृग

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मृगयते मृगयेते मृगयन्ते
मध्यमपुरुषः मृगयसे मृगयेथे मृगयध्वे
उत्तमपुरुषः मृगये मृगयावहे मृगयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मृगयाञ्चक्रे, मृगयामास, मृगयाम्बभूव मृगयाञ्चक्राते, मृगयामासतुः, मृगयाम्बभूवतुः मृगयाञ्चक्रिरे, मृगयामासुः, मृगयाम्बभूवुः
मध्यमपुरुषः मृगयाञ्चकृषे, मृगयामासिथ, मृगयाम्बभूविथ मृगयाञ्चक्राथे, मृगयामासथुः, मृगयाम्बभूवथुः मृगयाञ्चकृढ्वे, मृगयामास, मृगयाम्बभूव
उत्तमपुरुषः मृगयाञ्चक्रे, मृगयामास, मृगयाम्बभूव मृगयाञ्चकृवहे, मृगयामासिव, मृगयाम्बभूविव मृगयाञ्चकृमहे, मृगयामासिम, मृगयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मृगयिता मृगयितारौ मृगयितारः
मध्यमपुरुषः मृगयितासे मृगयितासाथे मृगयिताध्वे
उत्तमपुरुषः मृगयिताहे मृगयितास्वहे मृगयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मृगयिष्यते मृगयिष्येते मृगयिष्यन्ते
मध्यमपुरुषः मृगयिष्यसे मृगयिष्येथे मृगयिष्यध्वे
उत्तमपुरुषः मृगयिष्ये मृगयिष्यावहे मृगयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मृगयताम् मृगयेताम् मृगयन्ताम्
मध्यमपुरुषः मृगयस्व मृगयेथाम् मृगयध्वम्
उत्तमपुरुषः मृगयै मृगयावहै मृगयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमृगयत अमृगयेताम् अमृगयन्त
मध्यमपुरुषः अमृगयथाः अमृगयेथाम् अमृगयध्वम्
उत्तमपुरुषः अमृगये अमृगयावहि अमृगयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मृगयेत मृगयेयाताम् मृगयेरन्
मध्यमपुरुषः मृगयेथाः मृगयेयाथाम् मृगयेध्वम्
उत्तमपुरुषः मृगयेय मृगयेवहि मृगयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मृगयिषीष्ट मृगयिषीयास्ताम् मृगयिषीरन्
मध्यमपुरुषः मृगयिषीष्ठाः मृगयिषीयास्थाम् मृगयिषीढ्वम्, मृगयिषीध्वम्
उत्तमपुरुषः मृगयिषीय मृगयिषीवहि मृगयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अममृगत अममृगेताम् अममृगन्त
मध्यमपुरुषः अममृगथाः अममृगेथाम् अममृगध्वम्
उत्तमपुरुषः अममृगे अममृगावहि अममृगामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमृगयिष्यत अमृगयिष्येताम् अमृगयिष्यन्त
मध्यमपुरुषः अमृगयिष्यथाः अमृगयिष्येथाम् अमृगयिष्यध्वम्
उत्तमपुरुषः अमृगयिष्ये अमृगयिष्यावहि अमृगयिष्यामहि