Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत धातुरूप - कुह (Samskrit Dhaturoop - kuha)

कुह

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कुहयते कुहयेते कुहयन्ते
मध्यमपुरुषः कुहयसे कुहयेथे कुहयध्वे
उत्तमपुरुषः कुहये कुहयावहे कुहयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कुहयाञ्चक्रे, कुहयामास, कुहयाम्बभूव कुहयाञ्चक्राते, कुहयामासतुः, कुहयाम्बभूवतुः कुहयाञ्चक्रिरे, कुहयामासुः, कुहयाम्बभूवुः
मध्यमपुरुषः कुहयाञ्चकृषे, कुहयामासिथ, कुहयाम्बभूविथ कुहयाञ्चक्राथे, कुहयामासथुः, कुहयाम्बभूवथुः कुहयाञ्चकृढ्वे, कुहयामास, कुहयाम्बभूव
उत्तमपुरुषः कुहयाञ्चक्रे, कुहयामास, कुहयाम्बभूव कुहयाञ्चकृवहे, कुहयामासिव, कुहयाम्बभूविव कुहयाञ्चकृमहे, कुहयामासिम, कुहयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कुहयिता कुहयितारौ कुहयितारः
मध्यमपुरुषः कुहयितासे कुहयितासाथे कुहयिताध्वे
उत्तमपुरुषः कुहयिताहे कुहयितास्वहे कुहयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कुहयिष्यते कुहयिष्येते कुहयिष्यन्ते
मध्यमपुरुषः कुहयिष्यसे कुहयिष्येथे कुहयिष्यध्वे
उत्तमपुरुषः कुहयिष्ये कुहयिष्यावहे कुहयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कुहयताम् कुहयेताम् कुहयन्ताम्
मध्यमपुरुषः कुहयस्व कुहयेथाम् कुहयध्वम्
उत्तमपुरुषः कुहयै कुहयावहै कुहयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकुहयत अकुहयेताम् अकुहयन्त
मध्यमपुरुषः अकुहयथाः अकुहयेथाम् अकुहयध्वम्
उत्तमपुरुषः अकुहये अकुहयावहि अकुहयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कुहयेत कुहयेयाताम् कुहयेरन्
मध्यमपुरुषः कुहयेथाः कुहयेयाथाम् कुहयेध्वम्
उत्तमपुरुषः कुहयेय कुहयेवहि कुहयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कुहयिषीष्ट कुहयिषीयास्ताम् कुहयिषीरन्
मध्यमपुरुषः कुहयिषीष्ठाः कुहयिषीयास्थाम् कुहयिषीढ्वम्, कुहयिषीध्वम्
उत्तमपुरुषः कुहयिषीय कुहयिषीवहि कुहयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचुकुहत अचुकुहेताम् अचुकुहन्त
मध्यमपुरुषः अचुकुहथाः अचुकुहेथाम् अचुकुहध्वम्
उत्तमपुरुषः अचुकुहे अचुकुहावहि अचुकुहामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकुहयिष्यत अकुहयिष्येताम् अकुहयिष्यन्त
मध्यमपुरुषः अकुहयिष्यथाः अकुहयिष्येथाम् अकुहयिष्यध्वम्
उत्तमपुरुषः अकुहयिष्ये अकुहयिष्यावहि अकुहयिष्यामहि