संस्कृत धातुरूप - मख् (Samskrit Dhaturoop - makh)

मख्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मखति मखतः मखन्ति
मध्यमपुरुषः मखसि मखथः मखथ
उत्तमपुरुषः मखामि मखावः मखामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ममाख मेखतुः मेखुः
मध्यमपुरुषः मेखिथ मेखथुः मेख
उत्तमपुरुषः ममख, ममाख मेखिव मेखिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मखिता मखितारौ मखितारः
मध्यमपुरुषः मखितासि मखितास्थः मखितास्थ
उत्तमपुरुषः मखितास्मि मखितास्वः मखितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मखिष्यति मखिष्यतः मखिष्यन्ति
मध्यमपुरुषः मखिष्यसि मखिष्यथः मखिष्यथ
उत्तमपुरुषः मखिष्यामि मखिष्यावः मखिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मखतात्, मखताद्, मखतु मखताम् मखन्तु
मध्यमपुरुषः मख, मखतात्, मखताद् मखतम् मखत
उत्तमपुरुषः मखानि मखाव मखाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमखत्, अमखद् अमखताम् अमखन्
मध्यमपुरुषः अमखः अमखतम् अमखत
उत्तमपुरुषः अमखम् अमखाव अमखाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मखेत्, मखेद् मखेताम् मखेयुः
मध्यमपुरुषः मखेः मखेतम् मखेत
उत्तमपुरुषः मखेयम् मखेव मखेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मख्यात्, मख्याद् मख्यास्ताम् मख्यासुः
मध्यमपुरुषः मख्याः मख्यास्तम् मख्यास्त
उत्तमपुरुषः मख्यासम् मख्यास्व मख्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमखीत्, अमखीद्, अमाखीत्, अमाखीद् अमखिष्टाम्, अमाखिष्टाम् अमखिषुः, अमाखिषुः
मध्यमपुरुषः अमखीः, अमाखीः अमखिष्टम्, अमाखिष्टम् अमखिष्ट, अमाखिष्ट
उत्तमपुरुषः अमखिषम्, अमाखिषम् अमखिष्व, अमाखिष्व अमखिष्म, अमाखिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमखिष्यत्, अमखिष्यद् अमखिष्यताम् अमखिष्यन्
मध्यमपुरुषः अमखिष्यः अमखिष्यतम् अमखिष्यत
उत्तमपुरुषः अमखिष्यम् अमखिष्याव अमखिष्याम