संस्कृत धातुरूप - कक् (Samskrit Dhaturoop - kak)

कक्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ककते ककेते ककन्ते
मध्यमपुरुषः ककसे ककेथे ककध्वे
उत्तमपुरुषः कके ककावहे ककामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चकके चककाते चककिरे
मध्यमपुरुषः चककिषे चककाथे चककिध्वे
उत्तमपुरुषः चकके चककिवहे चककिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ककिता ककितारौ ककितारः
मध्यमपुरुषः ककितासे ककितासाथे ककिताध्वे
उत्तमपुरुषः ककिताहे ककितास्वहे ककितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ककिष्यते ककिष्येते ककिष्यन्ते
मध्यमपुरुषः ककिष्यसे ककिष्येथे ककिष्यध्वे
उत्तमपुरुषः ककिष्ये ककिष्यावहे ककिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ककताम् ककेताम् ककन्ताम्
मध्यमपुरुषः ककस्व ककेथाम् ककध्वम्
उत्तमपुरुषः ककै ककावहै ककामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अककत अककेताम् अककन्त
मध्यमपुरुषः अककथाः अककेथाम् अककध्वम्
उत्तमपुरुषः अकके अककावहि अककामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ककेत ककेयाताम् ककेरन्
मध्यमपुरुषः ककेथाः ककेयाथाम् ककेध्वम्
उत्तमपुरुषः ककेय ककेवहि ककेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ककिषीष्ट ककिषीयास्ताम् ककिषीरन्
मध्यमपुरुषः ककिषीष्ठाः ककिषीयास्थाम् ककिषीध्वम्
उत्तमपुरुषः ककिषीय ककिषीवहि ककिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अककिष्ट अककिषाताम् अककिषत
मध्यमपुरुषः अककिष्ठाः अककिषाथाम् अककिध्वम्
उत्तमपुरुषः अककिषि अककिष्वहि अककिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अककिष्यत अककिष्येताम् अककिष्यन्त
मध्यमपुरुषः अककिष्यथाः अककिष्येथाम् अककिष्यध्वम्
उत्तमपुरुषः अककिष्ये अककिष्यावहि अककिष्यामहि