संस्कृत धातुरूप - वम् (Samskrit Dhaturoop - vam)

वम्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वमति वमतः वमन्ति
मध्यमपुरुषः वमसि वमथः वमथ
उत्तमपुरुषः वमामि वमावः वमामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ववाम ववमतुः ववमुः
मध्यमपुरुषः ववमिथ ववमथुः ववम
उत्तमपुरुषः ववम, ववाम ववमिव ववमिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वमिता वमितारौ वमितारः
मध्यमपुरुषः वमितासि वमितास्थः वमितास्थ
उत्तमपुरुषः वमितास्मि वमितास्वः वमितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वमिष्यति वमिष्यतः वमिष्यन्ति
मध्यमपुरुषः वमिष्यसि वमिष्यथः वमिष्यथ
उत्तमपुरुषः वमिष्यामि वमिष्यावः वमिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वमतात्, वमताद्, वमतु वमताम् वमन्तु
मध्यमपुरुषः वम, वमतात्, वमताद् वमतम् वमत
उत्तमपुरुषः वमानि वमाव वमाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवमत्, अवमद् अवमताम् अवमन्
मध्यमपुरुषः अवमः अवमतम् अवमत
उत्तमपुरुषः अवमम् अवमाव अवमाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वमेत्, वमेद् वमेताम् वमेयुः
मध्यमपुरुषः वमेः वमेतम् वमेत
उत्तमपुरुषः वमेयम् वमेव वमेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वम्यात्, वम्याद् वम्यास्ताम् वम्यासुः
मध्यमपुरुषः वम्याः वम्यास्तम् वम्यास्त
उत्तमपुरुषः वम्यासम् वम्यास्व वम्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवमीत्, अवमीद् अवमिष्टाम् अवमिषुः
मध्यमपुरुषः अवमीः अवमिष्टम् अवमिष्ट
उत्तमपुरुषः अवमिषम् अवमिष्व अवमिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवमिष्यत्, अवमिष्यद् अवमिष्यताम् अवमिष्यन्
मध्यमपुरुषः अवमिष्यः अवमिष्यतम् अवमिष्यत
उत्तमपुरुषः अवमिष्यम् अवमिष्याव अवमिष्याम