संस्कृत धातुरूप - मण् (Samskrit Dhaturoop - maN)

मण्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मणति मणतः मणन्ति
मध्यमपुरुषः मणसि मणथः मणथ
उत्तमपुरुषः मणामि मणावः मणामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ममाण मेणतुः मेणुः
मध्यमपुरुषः मेणिथ मेणथुः मेण
उत्तमपुरुषः ममण, ममाण मेणिव मेणिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मणिता मणितारौ मणितारः
मध्यमपुरुषः मणितासि मणितास्थः मणितास्थ
उत्तमपुरुषः मणितास्मि मणितास्वः मणितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मणिष्यति मणिष्यतः मणिष्यन्ति
मध्यमपुरुषः मणिष्यसि मणिष्यथः मणिष्यथ
उत्तमपुरुषः मणिष्यामि मणिष्यावः मणिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मणतात्, मणताद्, मणतु मणताम् मणन्तु
मध्यमपुरुषः मण, मणतात्, मणताद् मणतम् मणत
उत्तमपुरुषः मणानि मणाव मणाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमणत्, अमणद् अमणताम् अमणन्
मध्यमपुरुषः अमणः अमणतम् अमणत
उत्तमपुरुषः अमणम् अमणाव अमणाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मणेत्, मणेद् मणेताम् मणेयुः
मध्यमपुरुषः मणेः मणेतम् मणेत
उत्तमपुरुषः मणेयम् मणेव मणेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मण्यात्, मण्याद् मण्यास्ताम् मण्यासुः
मध्यमपुरुषः मण्याः मण्यास्तम् मण्यास्त
उत्तमपुरुषः मण्यासम् मण्यास्व मण्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमणीत्, अमणीद्, अमाणीत्, अमाणीद् अमणिष्टाम्, अमाणिष्टाम् अमणिषुः, अमाणिषुः
मध्यमपुरुषः अमणीः, अमाणीः अमणिष्टम्, अमाणिष्टम् अमणिष्ट, अमाणिष्ट
उत्तमपुरुषः अमणिषम्, अमाणिषम् अमणिष्व, अमाणिष्व अमणिष्म, अमाणिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमणिष्यत्, अमणिष्यद् अमणिष्यताम् अमणिष्यन्
मध्यमपुरुषः अमणिष्यः अमणिष्यतम् अमणिष्यत
उत्तमपुरुषः अमणिष्यम् अमणिष्याव अमणिष्याम