संस्कृत धातुरूप - कण् (Samskrit Dhaturoop - kaN)

कण्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कणति कणतः कणन्ति
मध्यमपुरुषः कणसि कणथः कणथ
उत्तमपुरुषः कणामि कणावः कणामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चकाण चकणतुः चकणुः
मध्यमपुरुषः चकणिथ चकणथुः चकण
उत्तमपुरुषः चकण, चकाण चकणिव चकणिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कणिता कणितारौ कणितारः
मध्यमपुरुषः कणितासि कणितास्थः कणितास्थ
उत्तमपुरुषः कणितास्मि कणितास्वः कणितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कणिष्यति कणिष्यतः कणिष्यन्ति
मध्यमपुरुषः कणिष्यसि कणिष्यथः कणिष्यथ
उत्तमपुरुषः कणिष्यामि कणिष्यावः कणिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कणतात्, कणताद्, कणतु कणताम् कणन्तु
मध्यमपुरुषः कण, कणतात्, कणताद् कणतम् कणत
उत्तमपुरुषः कणानि कणाव कणाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकणत्, अकणद् अकणताम् अकणन्
मध्यमपुरुषः अकणः अकणतम् अकणत
उत्तमपुरुषः अकणम् अकणाव अकणाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कणेत्, कणेद् कणेताम् कणेयुः
मध्यमपुरुषः कणेः कणेतम् कणेत
उत्तमपुरुषः कणेयम् कणेव कणेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कण्यात्, कण्याद् कण्यास्ताम् कण्यासुः
मध्यमपुरुषः कण्याः कण्यास्तम् कण्यास्त
उत्तमपुरुषः कण्यासम् कण्यास्व कण्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकणीत्, अकणीद्, अकाणीत्, अकाणीद् अकणिष्टाम्, अकाणिष्टाम् अकणिषुः, अकाणिषुः
मध्यमपुरुषः अकणीः, अकाणीः अकणिष्टम्, अकाणिष्टम् अकणिष्ट, अकाणिष्ट
उत्तमपुरुषः अकणिषम्, अकाणिषम् अकणिष्व, अकाणिष्व अकणिष्म, अकाणिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकणिष्यत्, अकणिष्यद् अकणिष्यताम् अकणिष्यन्
मध्यमपुरुषः अकणिष्यः अकणिष्यतम् अकणिष्यत
उत्तमपुरुषः अकणिष्यम् अकणिष्याव अकणिष्याम