#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - चह (Samskrit Dhaturoop - chaha)

चह

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चहयति चहयतः चहयन्ति
मध्यमपुरुषः चहयसि चहयथः चहयथ
उत्तमपुरुषः चहयामि चहयावः चहयामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चहयाञ्चकार, चहयामास, चहयाम्बभूव चहयाञ्चक्रतुः, चहयामासतुः, चहयाम्बभूवतुः चहयाञ्चक्रुः, चहयामासुः, चहयाम्बभूवुः
मध्यमपुरुषः चहयाञ्चकर्थ, चहयामासिथ, चहयाम्बभूविथ चहयाञ्चक्रथुः, चहयामासथुः, चहयाम्बभूवथुः चहयाञ्चक्र, चहयामास, चहयाम्बभूव
उत्तमपुरुषः चहयाञ्चकर, चहयाञ्चकार, चहयामास, चहयाम्बभूव चहयाञ्चकृव, चहयामासिव, चहयाम्बभूविव चहयाञ्चकृम, चहयामासिम, चहयाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चहयिता चहयितारौ चहयितारः
मध्यमपुरुषः चहयितासि चहयितास्थः चहयितास्थ
उत्तमपुरुषः चहयितास्मि चहयितास्वः चहयितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चहयिष्यति चहयिष्यतः चहयिष्यन्ति
मध्यमपुरुषः चहयिष्यसि चहयिष्यथः चहयिष्यथ
उत्तमपुरुषः चहयिष्यामि चहयिष्यावः चहयिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चहयतात्, चहयताद्, चहयतु चहयताम् चहयन्तु
मध्यमपुरुषः चहय, चहयतात्, चहयताद् चहयतम् चहयत
उत्तमपुरुषः चहयानि चहयाव चहयाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचहयत्, अचहयद् अचहयताम् अचहयन्
मध्यमपुरुषः अचहयः अचहयतम् अचहयत
उत्तमपुरुषः अचहयम् अचहयाव अचहयाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चहयेत्, चहयेद् चहयेताम् चहयेयुः
मध्यमपुरुषः चहयेः चहयेतम् चहयेत
उत्तमपुरुषः चहयेयम् चहयेव चहयेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चह्यात्, चह्याद् चह्यास्ताम् चह्यासुः
मध्यमपुरुषः चह्याः चह्यास्तम् चह्यास्त
उत्तमपुरुषः चह्यासम् चह्यास्व चह्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचचहत्, अचचहद् अचचहताम् अचचहन्
मध्यमपुरुषः अचचहः अचचहतम् अचचहत
उत्तमपुरुषः अचचहम् अचचहाव अचचहाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचहयिष्यत्, अचहयिष्यद् अचहयिष्यताम् अचहयिष्यन्
मध्यमपुरुषः अचहयिष्यः अचहयिष्यतम् अचहयिष्यत
उत्तमपुरुषः अचहयिष्यम् अचहयिष्याव अचहयिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चहयते चहयेते चहयन्ते
मध्यमपुरुषः चहयसे चहयेथे चहयध्वे
उत्तमपुरुषः चहये चहयावहे चहयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चहयाञ्चक्रे, चहयामास, चहयाम्बभूव चहयाञ्चक्राते, चहयामासतुः, चहयाम्बभूवतुः चहयाञ्चक्रिरे, चहयामासुः, चहयाम्बभूवुः
मध्यमपुरुषः चहयाञ्चकृषे, चहयामासिथ, चहयाम्बभूविथ चहयाञ्चक्राथे, चहयामासथुः, चहयाम्बभूवथुः चहयाञ्चकृढ्वे, चहयामास, चहयाम्बभूव
उत्तमपुरुषः चहयाञ्चक्रे, चहयामास, चहयाम्बभूव चहयाञ्चकृवहे, चहयामासिव, चहयाम्बभूविव चहयाञ्चकृमहे, चहयामासिम, चहयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चहयिता चहयितारौ चहयितारः
मध्यमपुरुषः चहयितासे चहयितासाथे चहयिताध्वे
उत्तमपुरुषः चहयिताहे चहयितास्वहे चहयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चहयिष्यते चहयिष्येते चहयिष्यन्ते
मध्यमपुरुषः चहयिष्यसे चहयिष्येथे चहयिष्यध्वे
उत्तमपुरुषः चहयिष्ये चहयिष्यावहे चहयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चहयताम् चहयेताम् चहयन्ताम्
मध्यमपुरुषः चहयस्व चहयेथाम् चहयध्वम्
उत्तमपुरुषः चहयै चहयावहै चहयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचहयत अचहयेताम् अचहयन्त
मध्यमपुरुषः अचहयथाः अचहयेथाम् अचहयध्वम्
उत्तमपुरुषः अचहये अचहयावहि अचहयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चहयेत चहयेयाताम् चहयेरन्
मध्यमपुरुषः चहयेथाः चहयेयाथाम् चहयेध्वम्
उत्तमपुरुषः चहयेय चहयेवहि चहयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चहयिषीष्ट चहयिषीयास्ताम् चहयिषीरन्
मध्यमपुरुषः चहयिषीष्ठाः चहयिषीयास्थाम् चहयिषीढ्वम्, चहयिषीध्वम्
उत्तमपुरुषः चहयिषीय चहयिषीवहि चहयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचचहत अचचहेताम् अचचहन्त
मध्यमपुरुषः अचचहथाः अचचहेथाम् अचचहध्वम्
उत्तमपुरुषः अचचहे अचचहावहि अचचहामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचहयिष्यत अचहयिष्येताम् अचहयिष्यन्त
मध्यमपुरुषः अचहयिष्यथाः अचहयिष्येथाम् अचहयिष्यध्वम्
उत्तमपुरुषः अचहयिष्ये अचहयिष्यावहि अचहयिष्यामहि