संस्कृत धातुरूप - मद् (Samskrit Dhaturoop - mad)

मद्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मदति मदतः मदन्ति
मध्यमपुरुषः मदसि मदथः मदथ
उत्तमपुरुषः मदामि मदावः मदामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ममाद मेदतुः मेदुः
मध्यमपुरुषः मेदिथ मेदथुः मेद
उत्तमपुरुषः ममद, ममाद मेदिव मेदिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मदिता मदितारौ मदितारः
मध्यमपुरुषः मदितासि मदितास्थः मदितास्थ
उत्तमपुरुषः मदितास्मि मदितास्वः मदितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मदिष्यति मदिष्यतः मदिष्यन्ति
मध्यमपुरुषः मदिष्यसि मदिष्यथः मदिष्यथ
उत्तमपुरुषः मदिष्यामि मदिष्यावः मदिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मदतात्, मदताद्, मदतु मदताम् मदन्तु
मध्यमपुरुषः मद, मदतात्, मदताद् मदतम् मदत
उत्तमपुरुषः मदानि मदाव मदाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमदत्, अमदद् अमदताम् अमदन्
मध्यमपुरुषः अमदः अमदतम् अमदत
उत्तमपुरुषः अमदम् अमदाव अमदाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मदेत्, मदेद् मदेताम् मदेयुः
मध्यमपुरुषः मदेः मदेतम् मदेत
उत्तमपुरुषः मदेयम् मदेव मदेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मद्यात्, मद्याद् मद्यास्ताम् मद्यासुः
मध्यमपुरुषः मद्याः मद्यास्तम् मद्यास्त
उत्तमपुरुषः मद्यासम् मद्यास्व मद्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमदीत्, अमदीद्, अमादीत्, अमादीद् अमदिष्टाम्, अमादिष्टाम् अमदिषुः, अमादिषुः
मध्यमपुरुषः अमदीः, अमादीः अमदिष्टम्, अमादिष्टम् अमदिष्ट, अमादिष्ट
उत्तमपुरुषः अमदिषम्, अमादिषम् अमदिष्व, अमादिष्व अमदिष्म, अमादिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमदिष्यत्, अमदिष्यद् अमदिष्यताम् अमदिष्यन्
मध्यमपुरुषः अमदिष्यः अमदिष्यतम् अमदिष्यत
उत्तमपुरुषः अमदिष्यम् अमदिष्याव अमदिष्याम