संस्कृत धातुरूप - छद् (Samskrit Dhaturoop - Chad)

छद्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः छदति छदतः छदन्ति
मध्यमपुरुषः छदसि छदथः छदथ
उत्तमपुरुषः छदामि छदावः छदामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चच्छाद चच्छदतुः चच्छदुः
मध्यमपुरुषः चच्छदिथ चच्छदथुः चच्छद
उत्तमपुरुषः चच्छद, चच्छाद चच्छदिव चच्छदिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः छदिता छदितारौ छदितारः
मध्यमपुरुषः छदितासि छदितास्थः छदितास्थ
उत्तमपुरुषः छदितास्मि छदितास्वः छदितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः छदिष्यति छदिष्यतः छदिष्यन्ति
मध्यमपुरुषः छदिष्यसि छदिष्यथः छदिष्यथ
उत्तमपुरुषः छदिष्यामि छदिष्यावः छदिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः छदतात्, छदताद्, छदतु छदताम् छदन्तु
मध्यमपुरुषः छद, छदतात्, छदताद् छदतम् छदत
उत्तमपुरुषः छदानि छदाव छदाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अच्छदत्, अच्छदद् अच्छदताम् अच्छदन्
मध्यमपुरुषः अच्छदः अच्छदतम् अच्छदत
उत्तमपुरुषः अच्छदम् अच्छदाव अच्छदाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः छदेत्, छदेद् छदेताम् छदेयुः
मध्यमपुरुषः छदेः छदेतम् छदेत
उत्तमपुरुषः छदेयम् छदेव छदेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः छद्यात्, छद्याद् छद्यास्ताम् छद्यासुः
मध्यमपुरुषः छद्याः छद्यास्तम् छद्यास्त
उत्तमपुरुषः छद्यासम् छद्यास्व छद्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अच्छदीत्, अच्छदीद्, अच्छादीत्, अच्छादीद् अच्छदिष्टाम्, अच्छादिष्टाम् अच्छदिषुः, अच्छादिषुः
मध्यमपुरुषः अच्छदीः, अच्छादीः अच्छदिष्टम्, अच्छादिष्टम् अच्छदिष्ट, अच्छादिष्ट
उत्तमपुरुषः अच्छदिषम्, अच्छादिषम् अच्छदिष्व, अच्छादिष्व अच्छदिष्म, अच्छादिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अच्छदिष्यत्, अच्छदिष्यद् अच्छदिष्यताम् अच्छदिष्यन्
मध्यमपुरुषः अच्छदिष्यः अच्छदिष्यतम् अच्छदिष्यत
उत्तमपुरुषः अच्छदिष्यम् अच्छदिष्याव अच्छदिष्याम