संस्कृत धातुरूप - घस् (Samskrit Dhaturoop - ghas)

घस्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः घसति घसतः घसन्ति
मध्यमपुरुषः घससि घसथः घसथ
उत्तमपुरुषः घसामि घसावः घसामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जघास जक्षतुः जक्षुः
मध्यमपुरुषः जघसिथ जक्षथुः जक्ष
उत्तमपुरुषः जघस, जघास जक्षिव जक्षिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः घसिता घसितारौ घसितारः
मध्यमपुरुषः घसितासि घसितास्थः घसितास्थ
उत्तमपुरुषः घसितास्मि घसितास्वः घसितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः घसिष्यति घसिष्यतः घसिष्यन्ति
मध्यमपुरुषः घसिष्यसि घसिष्यथः घसिष्यथ
उत्तमपुरुषः घसिष्यामि घसिष्यावः घसिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः घसतात्, घसताद्, घसतु घसताम् घसन्तु
मध्यमपुरुषः घस, घसतात्, घसताद् घसतम् घसत
उत्तमपुरुषः घसानि घसाव घसाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अघसत्, अघसद् अघसताम् अघसन्
मध्यमपुरुषः अघसः अघसतम् अघसत
उत्तमपुरुषः अघसम् अघसाव अघसाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः घसेत्, घसेद् घसेताम् घसेयुः
मध्यमपुरुषः घसेः घसेतम् घसेत
उत्तमपुरुषः घसेयम् घसेव घसेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः घस्यात्, घस्याद् घस्यास्ताम् घस्यासुः
मध्यमपुरुषः घस्याः घस्यास्तम् घस्यास्त
उत्तमपुरुषः घस्यासम् घस्यास्व घस्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अघसत्, अघसद् अघसताम् अघसन्
मध्यमपुरुषः अघसः अघसतम् अघसत
उत्तमपुरुषः अघसम् अघसाव अघसाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अघसिष्यत्, अघसिष्यद् अघसिष्यताम् अघसिष्यन्
मध्यमपुरुषः अघसिष्यः अघसिष्यतम् अघसिष्यत
उत्तमपुरुषः अघसिष्यम् अघसिष्याव अघसिष्याम