संस्कृत धातुरूप - लल् (Samskrit Dhaturoop - lal)

लल्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ललति ललतः ललन्ति
मध्यमपुरुषः ललसि ललथः ललथ
उत्तमपुरुषः ललामि ललावः ललामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ललाल लेलतुः लेलुः
मध्यमपुरुषः लेलिथ लेलथुः लेल
उत्तमपुरुषः ललल, ललाल लेलिव लेलिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ललिता ललितारौ ललितारः
मध्यमपुरुषः ललितासि ललितास्थः ललितास्थ
उत्तमपुरुषः ललितास्मि ललितास्वः ललितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ललिष्यति ललिष्यतः ललिष्यन्ति
मध्यमपुरुषः ललिष्यसि ललिष्यथः ललिष्यथ
उत्तमपुरुषः ललिष्यामि ललिष्यावः ललिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ललतात्, ललताद्, ललतु ललताम् ललन्तु
मध्यमपुरुषः लल, ललतात्, ललताद् ललतम् ललत
उत्तमपुरुषः ललानि ललाव ललाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अललत्, अललद् अललताम् अललन्
मध्यमपुरुषः अललः अललतम् अललत
उत्तमपुरुषः अललम् अललाव अललाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ललेत्, ललेद् ललेताम् ललेयुः
मध्यमपुरुषः ललेः ललेतम् ललेत
उत्तमपुरुषः ललेयम् ललेव ललेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लल्यात्, लल्याद् लल्यास्ताम् लल्यासुः
मध्यमपुरुषः लल्याः लल्यास्तम् लल्यास्त
उत्तमपुरुषः लल्यासम् लल्यास्व लल्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अलालीत्, अलालीद् अलालिष्टाम् अलालिषुः
मध्यमपुरुषः अलालीः अलालिष्टम् अलालिष्ट
उत्तमपुरुषः अलालिषम् अलालिष्व अलालिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अललिष्यत्, अललिष्यद् अललिष्यताम् अललिष्यन्
मध्यमपुरुषः अललिष्यः अललिष्यतम् अललिष्यत
उत्तमपुरुषः अललिष्यम् अललिष्याव अललिष्याम