संस्कृत धातुरूप - कड् (Samskrit Dhaturoop - kaD)

कड्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कडति कडतः कडन्ति
मध्यमपुरुषः कडसि कडथः कडथ
उत्तमपुरुषः कडामि कडावः कडामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चकाड चकडतुः चकडुः
मध्यमपुरुषः चकडिथ चकडथुः चकड
उत्तमपुरुषः चकड, चकाड चकडिव चकडिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कडिता कडितारौ कडितारः
मध्यमपुरुषः कडितासि कडितास्थः कडितास्थ
उत्तमपुरुषः कडितास्मि कडितास्वः कडितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कडिष्यति कडिष्यतः कडिष्यन्ति
मध्यमपुरुषः कडिष्यसि कडिष्यथः कडिष्यथ
उत्तमपुरुषः कडिष्यामि कडिष्यावः कडिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कडतात्, कडताद्, कडतु कडताम् कडन्तु
मध्यमपुरुषः कड, कडतात्, कडताद् कडतम् कडत
उत्तमपुरुषः कडानि कडाव कडाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकडत्, अकडद् अकडताम् अकडन्
मध्यमपुरुषः अकडः अकडतम् अकडत
उत्तमपुरुषः अकडम् अकडाव अकडाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कडेत्, कडेद् कडेताम् कडेयुः
मध्यमपुरुषः कडेः कडेतम् कडेत
उत्तमपुरुषः कडेयम् कडेव कडेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कड्यात्, कड्याद् कड्यास्ताम् कड्यासुः
मध्यमपुरुषः कड्याः कड्यास्तम् कड्यास्त
उत्तमपुरुषः कड्यासम् कड्यास्व कड्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकडीत्, अकडीद्, अकाडीत्, अकाडीद् अकडिष्टाम्, अकाडिष्टाम् अकडिषुः, अकाडिषुः
मध्यमपुरुषः अकडीः, अकाडीः अकडिष्टम्, अकाडिष्टम् अकडिष्ट, अकाडिष्ट
उत्तमपुरुषः अकडिषम्, अकाडिषम् अकडिष्व, अकाडिष्व अकडिष्म, अकाडिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकडिष्यत्, अकडिष्यद् अकडिष्यताम् अकडिष्यन्
मध्यमपुरुषः अकडिष्यः अकडिष्यतम् अकडिष्यत
उत्तमपुरुषः अकडिष्यम् अकडिष्याव अकडिष्याम