संस्कृत धातुरूप - लड् (Samskrit Dhaturoop - laD)

लड्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लडति लडतः लडन्ति
मध्यमपुरुषः लडसि लडथः लडथ
उत्तमपुरुषः लडामि लडावः लडामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ललाड लेडतुः लेडुः
मध्यमपुरुषः लेडिथ लेडथुः लेड
उत्तमपुरुषः ललड, ललाड लेडिव लेडिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लडिता लडितारौ लडितारः
मध्यमपुरुषः लडितासि लडितास्थः लडितास्थ
उत्तमपुरुषः लडितास्मि लडितास्वः लडितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लडिष्यति लडिष्यतः लडिष्यन्ति
मध्यमपुरुषः लडिष्यसि लडिष्यथः लडिष्यथ
उत्तमपुरुषः लडिष्यामि लडिष्यावः लडिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लडतात्, लडताद्, लडतु लडताम् लडन्तु
मध्यमपुरुषः लड, लडतात्, लडताद् लडतम् लडत
उत्तमपुरुषः लडानि लडाव लडाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अलडत्, अलडद् अलडताम् अलडन्
मध्यमपुरुषः अलडः अलडतम् अलडत
उत्तमपुरुषः अलडम् अलडाव अलडाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लडेत्, लडेद् लडेताम् लडेयुः
मध्यमपुरुषः लडेः लडेतम् लडेत
उत्तमपुरुषः लडेयम् लडेव लडेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लड्यात्, लड्याद् लड्यास्ताम् लड्यासुः
मध्यमपुरुषः लड्याः लड्यास्तम् लड्यास्त
उत्तमपुरुषः लड्यासम् लड्यास्व लड्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अलडीत्, अलडीद्, अलाडीत्, अलाडीद् अलडिष्टाम्, अलाडिष्टाम् अलडिषुः, अलाडिषुः
मध्यमपुरुषः अलडीः, अलाडीः अलडिष्टम्, अलाडिष्टम् अलडिष्ट, अलाडिष्ट
उत्तमपुरुषः अलडिषम्, अलाडिषम् अलडिष्व, अलाडिष्व अलडिष्म, अलाडिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अलडिष्यत्, अलडिष्यद् अलडिष्यताम् अलडिष्यन्
मध्यमपुरुषः अलडिष्यः अलडिष्यतम् अलडिष्यत
उत्तमपुरुषः अलडिष्यम् अलडिष्याव अलडिष्याम