#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - लक्ष् (Samskrit Dhaturoop - lakSh)

लक्ष्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लक्षयति लक्षयतः लक्षयन्ति
मध्यमपुरुषः लक्षयसि लक्षयथः लक्षयथ
उत्तमपुरुषः लक्षयामि लक्षयावः लक्षयामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लक्षयाञ्चकार, लक्षयामास, लक्षयाम्बभूव लक्षयाञ्चक्रतुः, लक्षयामासतुः, लक्षयाम्बभूवतुः लक्षयाञ्चक्रुः, लक्षयामासुः, लक्षयाम्बभूवुः
मध्यमपुरुषः लक्षयाञ्चकर्थ, लक्षयामासिथ, लक्षयाम्बभूविथ लक्षयाञ्चक्रथुः, लक्षयामासथुः, लक्षयाम्बभूवथुः लक्षयाञ्चक्र, लक्षयामास, लक्षयाम्बभूव
उत्तमपुरुषः लक्षयाञ्चकर, लक्षयाञ्चकार, लक्षयामास, लक्षयाम्बभूव लक्षयाञ्चकृव, लक्षयामासिव, लक्षयाम्बभूविव लक्षयाञ्चकृम, लक्षयामासिम, लक्षयाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लक्षयिता लक्षयितारौ लक्षयितारः
मध्यमपुरुषः लक्षयितासि लक्षयितास्थः लक्षयितास्थ
उत्तमपुरुषः लक्षयितास्मि लक्षयितास्वः लक्षयितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लक्षयिष्यति लक्षयिष्यतः लक्षयिष्यन्ति
मध्यमपुरुषः लक्षयिष्यसि लक्षयिष्यथः लक्षयिष्यथ
उत्तमपुरुषः लक्षयिष्यामि लक्षयिष्यावः लक्षयिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लक्षयतात्, लक्षयताद्, लक्षयतु लक्षयताम् लक्षयन्तु
मध्यमपुरुषः लक्षय, लक्षयतात्, लक्षयताद् लक्षयतम् लक्षयत
उत्तमपुरुषः लक्षयाणि लक्षयाव लक्षयाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अलक्षयत्, अलक्षयद् अलक्षयताम् अलक्षयन्
मध्यमपुरुषः अलक्षयः अलक्षयतम् अलक्षयत
उत्तमपुरुषः अलक्षयम् अलक्षयाव अलक्षयाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लक्षयेत्, लक्षयेद् लक्षयेताम् लक्षयेयुः
मध्यमपुरुषः लक्षयेः लक्षयेतम् लक्षयेत
उत्तमपुरुषः लक्षयेयम् लक्षयेव लक्षयेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लक्ष्यात्, लक्ष्याद् लक्ष्यास्ताम् लक्ष्यासुः
मध्यमपुरुषः लक्ष्याः लक्ष्यास्तम् लक्ष्यास्त
उत्तमपुरुषः लक्ष्यासम् लक्ष्यास्व लक्ष्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अललक्षत्, अललक्षद् अललक्षताम् अललक्षन्
मध्यमपुरुषः अललक्षः अललक्षतम् अललक्षत
उत्तमपुरुषः अललक्षम् अललक्षाव अललक्षाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अलक्षयिष्यत्, अलक्षयिष्यद् अलक्षयिष्यताम् अलक्षयिष्यन्
मध्यमपुरुषः अलक्षयिष्यः अलक्षयिष्यतम् अलक्षयिष्यत
उत्तमपुरुषः अलक्षयिष्यम् अलक्षयिष्याव अलक्षयिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लक्षयते लक्षयेते लक्षयन्ते
मध्यमपुरुषः लक्षयसे लक्षयेथे लक्षयध्वे
उत्तमपुरुषः लक्षये लक्षयावहे लक्षयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लक्षयाञ्चक्रे, लक्षयामास, लक्षयाम्बभूव लक्षयाञ्चक्राते, लक्षयामासतुः, लक्षयाम्बभूवतुः लक्षयाञ्चक्रिरे, लक्षयामासुः, लक्षयाम्बभूवुः
मध्यमपुरुषः लक्षयाञ्चकृषे, लक्षयामासिथ, लक्षयाम्बभूविथ लक्षयाञ्चक्राथे, लक्षयामासथुः, लक्षयाम्बभूवथुः लक्षयाञ्चकृढ्वे, लक्षयामास, लक्षयाम्बभूव
उत्तमपुरुषः लक्षयाञ्चक्रे, लक्षयामास, लक्षयाम्बभूव लक्षयाञ्चकृवहे, लक्षयामासिव, लक्षयाम्बभूविव लक्षयाञ्चकृमहे, लक्षयामासिम, लक्षयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लक्षयिता लक्षयितारौ लक्षयितारः
मध्यमपुरुषः लक्षयितासे लक्षयितासाथे लक्षयिताध्वे
उत्तमपुरुषः लक्षयिताहे लक्षयितास्वहे लक्षयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लक्षयिष्यते लक्षयिष्येते लक्षयिष्यन्ते
मध्यमपुरुषः लक्षयिष्यसे लक्षयिष्येथे लक्षयिष्यध्वे
उत्तमपुरुषः लक्षयिष्ये लक्षयिष्यावहे लक्षयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लक्षयताम् लक्षयेताम् लक्षयन्ताम्
मध्यमपुरुषः लक्षयस्व लक्षयेथाम् लक्षयध्वम्
उत्तमपुरुषः लक्षयै लक्षयावहै लक्षयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अलक्षयत अलक्षयेताम् अलक्षयन्त
मध्यमपुरुषः अलक्षयथाः अलक्षयेथाम् अलक्षयध्वम्
उत्तमपुरुषः अलक्षये अलक्षयावहि अलक्षयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लक्षयेत लक्षयेयाताम् लक्षयेरन्
मध्यमपुरुषः लक्षयेथाः लक्षयेयाथाम् लक्षयेध्वम्
उत्तमपुरुषः लक्षयेय लक्षयेवहि लक्षयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लक्षयिषीष्ट लक्षयिषीयास्ताम् लक्षयिषीरन्
मध्यमपुरुषः लक्षयिषीष्ठाः लक्षयिषीयास्थाम् लक्षयिषीढ्वम्, लक्षयिषीध्वम्
उत्तमपुरुषः लक्षयिषीय लक्षयिषीवहि लक्षयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अललक्षत अललक्षेताम् अललक्षन्त
मध्यमपुरुषः अललक्षथाः अललक्षेथाम् अललक्षध्वम्
उत्तमपुरुषः अललक्षे अललक्षावहि अललक्षामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अलक्षयिष्यत अलक्षयिष्येताम् अलक्षयिष्यन्त
मध्यमपुरुषः अलक्षयिष्यथाः अलक्षयिष्येथाम् अलक्षयिष्यध्वम्
उत्तमपुरुषः अलक्षयिष्ये अलक्षयिष्यावहि अलक्षयिष्यामहि