#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - कुन्द्र् (Samskrit Dhaturoop - kundr)

कुन्द्र्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कुन्द्रति, कुन्द्रयति कुन्द्रतः, कुन्द्रयतः कुन्द्रन्ति, कुन्द्रयन्ति
मध्यमपुरुषः कुन्द्रयसि, कुन्द्रसि कुन्द्रथः, कुन्द्रयथः कुन्द्रथ, कुन्द्रयथ
उत्तमपुरुषः कुन्द्रयामि, कुन्द्रामि कुन्द्रयावः, कुन्द्रावः कुन्द्रयामः, कुन्द्रामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कुन्द्रयाञ्चकार, कुन्द्रयामास, कुन्द्रयाम्बभूव, चुकुन्द्र कुन्द्रयाञ्चक्रतुः, कुन्द्रयामासतुः, कुन्द्रयाम्बभूवतुः, चुकुन्द्रतुः कुन्द्रयाञ्चक्रुः, कुन्द्रयामासुः, कुन्द्रयाम्बभूवुः, चुकुन्द्रुः
मध्यमपुरुषः कुन्द्रयाञ्चकर्थ, कुन्द्रयामासिथ, कुन्द्रयाम्बभूविथ, चुकुन्द्रिथ कुन्द्रयाञ्चक्रथुः, कुन्द्रयामासथुः, कुन्द्रयाम्बभूवथुः, चुकुन्द्रथुः कुन्द्रयाञ्चक्र, कुन्द्रयामास, कुन्द्रयाम्बभूव, चुकुन्द्र
उत्तमपुरुषः कुन्द्रयाञ्चकर, कुन्द्रयाञ्चकार, कुन्द्रयामास, कुन्द्रयाम्बभूव, चुकुन्द्र कुन्द्रयाञ्चकृव, कुन्द्रयामासिव, कुन्द्रयाम्बभूविव, चुकुन्द्रिव कुन्द्रयाञ्चकृम, कुन्द्रयामासिम, कुन्द्रयाम्बभूविम, चुकुन्द्रिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कुन्द्रयिता, कुन्द्रिता कुन्द्रयितारौ, कुन्द्रितारौ कुन्द्रयितारः, कुन्द्रितारः
मध्यमपुरुषः कुन्द्रयितासि, कुन्द्रितासि कुन्द्रयितास्थः, कुन्द्रितास्थः कुन्द्रयितास्थ, कुन्द्रितास्थ
उत्तमपुरुषः कुन्द्रयितास्मि, कुन्द्रितास्मि कुन्द्रयितास्वः, कुन्द्रितास्वः कुन्द्रयितास्मः, कुन्द्रितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कुन्द्रयिष्यति, कुन्द्रिष्यति कुन्द्रयिष्यतः, कुन्द्रिष्यतः कुन्द्रयिष्यन्ति, कुन्द्रिष्यन्ति
मध्यमपुरुषः कुन्द्रयिष्यसि, कुन्द्रिष्यसि कुन्द्रयिष्यथः, कुन्द्रिष्यथः कुन्द्रयिष्यथ, कुन्द्रिष्यथ
उत्तमपुरुषः कुन्द्रयिष्यामि, कुन्द्रिष्यामि कुन्द्रयिष्यावः, कुन्द्रिष्यावः कुन्द्रयिष्यामः, कुन्द्रिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कुन्द्रतात्, कुन्द्रताद्, कुन्द्रतु, कुन्द्रयतात्, कुन्द्रयताद्, कुन्द्रयतु कुन्द्रताम्, कुन्द्रयताम् कुन्द्रन्तु, कुन्द्रयन्तु
मध्यमपुरुषः कुन्द्र, कुन्द्रतात्, कुन्द्रताद्, कुन्द्रय, कुन्द्रयतात्, कुन्द्रयताद् कुन्द्रतम्, कुन्द्रयतम् कुन्द्रत, कुन्द्रयत
उत्तमपुरुषः कुन्द्रयाणि, कुन्द्राणि कुन्द्रयाव, कुन्द्राव कुन्द्रयाम, कुन्द्राम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकुन्द्रत्, अकुन्द्रद्, अकुन्द्रयत्, अकुन्द्रयद् अकुन्द्रताम्, अकुन्द्रयताम् अकुन्द्रन्, अकुन्द्रयन्
मध्यमपुरुषः अकुन्द्रः, अकुन्द्रयः अकुन्द्रतम्, अकुन्द्रयतम् अकुन्द्रत, अकुन्द्रयत
उत्तमपुरुषः अकुन्द्रम्, अकुन्द्रयम् अकुन्द्रयाव, अकुन्द्राव अकुन्द्रयाम, अकुन्द्राम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कुन्द्रयेत्, कुन्द्रयेद्, कुन्द्रेत्, कुन्द्रेद् कुन्द्रयेताम्, कुन्द्रेताम् कुन्द्रयेयुः, कुन्द्रेयुः
मध्यमपुरुषः कुन्द्रयेः, कुन्द्रेः कुन्द्रयेतम्, कुन्द्रेतम् कुन्द्रयेत, कुन्द्रेत
उत्तमपुरुषः कुन्द्रयेयम्, कुन्द्रेयम् कुन्द्रयेव, कुन्द्रेव कुन्द्रयेम, कुन्द्रेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कुन्द्र्यात्, कुन्द्र्याद् कुन्द्र्यास्ताम् कुन्द्र्यासुः
मध्यमपुरुषः कुन्द्र्याः कुन्द्र्यास्तम् कुन्द्र्यास्त
उत्तमपुरुषः कुन्द्र्यासम् कुन्द्र्यास्व कुन्द्र्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकुन्द्रीत्, अकुन्द्रीद्, अचुकुन्द्रत्, अचुकुन्द्रद् अकुन्द्रिष्टाम्, अचुकुन्द्रताम् अकुन्द्रिषुः, अचुकुन्द्रन्
मध्यमपुरुषः अकुन्द्रीः, अचुकुन्द्रः अकुन्द्रिष्टम्, अचुकुन्द्रतम् अकुन्द्रिष्ट, अचुकुन्द्रत
उत्तमपुरुषः अकुन्द्रिषम्, अचुकुन्द्रम् अकुन्द्रिष्व, अचुकुन्द्राव अकुन्द्रिष्म, अचुकुन्द्राम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकुन्द्रयिष्यत्, अकुन्द्रयिष्यद्, अकुन्द्रिष्यत्, अकुन्द्रिष्यद् अकुन्द्रयिष्यताम्, अकुन्द्रिष्यताम् अकुन्द्रयिष्यन्, अकुन्द्रिष्यन्
मध्यमपुरुषः अकुन्द्रयिष्यः, अकुन्द्रिष्यः अकुन्द्रयिष्यतम्, अकुन्द्रिष्यतम् अकुन्द्रयिष्यत, अकुन्द्रिष्यत
उत्तमपुरुषः अकुन्द्रयिष्यम्, अकुन्द्रिष्यम् अकुन्द्रयिष्याव, अकुन्द्रिष्याव अकुन्द्रयिष्याम, अकुन्द्रिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कुन्द्रयते कुन्द्रयेते कुन्द्रयन्ते
मध्यमपुरुषः कुन्द्रयसे कुन्द्रयेथे कुन्द्रयध्वे
उत्तमपुरुषः कुन्द्रये कुन्द्रयावहे कुन्द्रयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कुन्द्रयाञ्चक्रे, कुन्द्रयामास, कुन्द्रयाम्बभूव कुन्द्रयाञ्चक्राते, कुन्द्रयामासतुः, कुन्द्रयाम्बभूवतुः कुन्द्रयाञ्चक्रिरे, कुन्द्रयामासुः, कुन्द्रयाम्बभूवुः
मध्यमपुरुषः कुन्द्रयाञ्चकृषे, कुन्द्रयामासिथ, कुन्द्रयाम्बभूविथ कुन्द्रयाञ्चक्राथे, कुन्द्रयामासथुः, कुन्द्रयाम्बभूवथुः कुन्द्रयाञ्चकृढ्वे, कुन्द्रयामास, कुन्द्रयाम्बभूव
उत्तमपुरुषः कुन्द्रयाञ्चक्रे, कुन्द्रयामास, कुन्द्रयाम्बभूव कुन्द्रयाञ्चकृवहे, कुन्द्रयामासिव, कुन्द्रयाम्बभूविव कुन्द्रयाञ्चकृमहे, कुन्द्रयामासिम, कुन्द्रयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कुन्द्रयिता कुन्द्रयितारौ कुन्द्रयितारः
मध्यमपुरुषः कुन्द्रयितासे कुन्द्रयितासाथे कुन्द्रयिताध्वे
उत्तमपुरुषः कुन्द्रयिताहे कुन्द्रयितास्वहे कुन्द्रयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कुन्द्रयिष्यते कुन्द्रयिष्येते कुन्द्रयिष्यन्ते
मध्यमपुरुषः कुन्द्रयिष्यसे कुन्द्रयिष्येथे कुन्द्रयिष्यध्वे
उत्तमपुरुषः कुन्द्रयिष्ये कुन्द्रयिष्यावहे कुन्द्रयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कुन्द्रयताम् कुन्द्रयेताम् कुन्द्रयन्ताम्
मध्यमपुरुषः कुन्द्रयस्व कुन्द्रयेथाम् कुन्द्रयध्वम्
उत्तमपुरुषः कुन्द्रयै कुन्द्रयावहै कुन्द्रयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकुन्द्रयत अकुन्द्रयेताम् अकुन्द्रयन्त
मध्यमपुरुषः अकुन्द्रयथाः अकुन्द्रयेथाम् अकुन्द्रयध्वम्
उत्तमपुरुषः अकुन्द्रये अकुन्द्रयावहि अकुन्द्रयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कुन्द्रयेत कुन्द्रयेयाताम् कुन्द्रयेरन्
मध्यमपुरुषः कुन्द्रयेथाः कुन्द्रयेयाथाम् कुन्द्रयेध्वम्
उत्तमपुरुषः कुन्द्रयेय कुन्द्रयेवहि कुन्द्रयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कुन्द्रयिषीष्ट कुन्द्रयिषीयास्ताम् कुन्द्रयिषीरन्
मध्यमपुरुषः कुन्द्रयिषीष्ठाः कुन्द्रयिषीयास्थाम् कुन्द्रयिषीढ्वम्, कुन्द्रयिषीध्वम्
उत्तमपुरुषः कुन्द्रयिषीय कुन्द्रयिषीवहि कुन्द्रयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचुकुन्द्रत अचुकुन्द्रेताम् अचुकुन्द्रन्त
मध्यमपुरुषः अचुकुन्द्रथाः अचुकुन्द्रेथाम् अचुकुन्द्रध्वम्
उत्तमपुरुषः अचुकुन्द्रे अचुकुन्द्रावहि अचुकुन्द्रामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकुन्द्रयिष्यत अकुन्द्रयिष्येताम् अकुन्द्रयिष्यन्त
मध्यमपुरुषः अकुन्द्रयिष्यथाः अकुन्द्रयिष्येथाम् अकुन्द्रयिष्यध्वम्
उत्तमपुरुषः अकुन्द्रयिष्ये अकुन्द्रयिष्यावहि अकुन्द्रयिष्यामहि