#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - यन्त्र् (Samskrit Dhaturoop - yantr)

यन्त्र्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः यन्त्रति, यन्त्रयति यन्त्रतः, यन्त्रयतः यन्त्रन्ति, यन्त्रयन्ति
मध्यमपुरुषः यन्त्रयसि, यन्त्रसि यन्त्रथः, यन्त्रयथः यन्त्रथ, यन्त्रयथ
उत्तमपुरुषः यन्त्रयामि, यन्त्रामि यन्त्रयावः, यन्त्रावः यन्त्रयामः, यन्त्रामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः यन्त्रयाञ्चकार, यन्त्रयामास, यन्त्रयाम्बभूव, ययन्त्र यन्त्रयाञ्चक्रतुः, यन्त्रयामासतुः, यन्त्रयाम्बभूवतुः, ययन्त्रतुः यन्त्रयाञ्चक्रुः, यन्त्रयामासुः, यन्त्रयाम्बभूवुः, ययन्त्रुः
मध्यमपुरुषः यन्त्रयाञ्चकर्थ, यन्त्रयामासिथ, यन्त्रयाम्बभूविथ, ययन्त्रिथ यन्त्रयाञ्चक्रथुः, यन्त्रयामासथुः, यन्त्रयाम्बभूवथुः, ययन्त्रथुः यन्त्रयाञ्चक्र, यन्त्रयामास, यन्त्रयाम्बभूव, ययन्त्र
उत्तमपुरुषः यन्त्रयाञ्चकर, यन्त्रयाञ्चकार, यन्त्रयामास, यन्त्रयाम्बभूव, ययन्त्र यन्त्रयाञ्चकृव, यन्त्रयामासिव, यन्त्रयाम्बभूविव, ययन्त्रिव यन्त्रयाञ्चकृम, यन्त्रयामासिम, यन्त्रयाम्बभूविम, ययन्त्रिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः यन्त्रयिता, यन्त्रिता यन्त्रयितारौ, यन्त्रितारौ यन्त्रयितारः, यन्त्रितारः
मध्यमपुरुषः यन्त्रयितासि, यन्त्रितासि यन्त्रयितास्थः, यन्त्रितास्थः यन्त्रयितास्थ, यन्त्रितास्थ
उत्तमपुरुषः यन्त्रयितास्मि, यन्त्रितास्मि यन्त्रयितास्वः, यन्त्रितास्वः यन्त्रयितास्मः, यन्त्रितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः यन्त्रयिष्यति, यन्त्रिष्यति यन्त्रयिष्यतः, यन्त्रिष्यतः यन्त्रयिष्यन्ति, यन्त्रिष्यन्ति
मध्यमपुरुषः यन्त्रयिष्यसि, यन्त्रिष्यसि यन्त्रयिष्यथः, यन्त्रिष्यथः यन्त्रयिष्यथ, यन्त्रिष्यथ
उत्तमपुरुषः यन्त्रयिष्यामि, यन्त्रिष्यामि यन्त्रयिष्यावः, यन्त्रिष्यावः यन्त्रयिष्यामः, यन्त्रिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः यन्त्रतात्, यन्त्रताद्, यन्त्रतु, यन्त्रयतात्, यन्त्रयताद्, यन्त्रयतु यन्त्रताम्, यन्त्रयताम् यन्त्रन्तु, यन्त्रयन्तु
मध्यमपुरुषः यन्त्र, यन्त्रतात्, यन्त्रताद्, यन्त्रय, यन्त्रयतात्, यन्त्रयताद् यन्त्रतम्, यन्त्रयतम् यन्त्रत, यन्त्रयत
उत्तमपुरुषः यन्त्रयाणि, यन्त्राणि यन्त्रयाव, यन्त्राव यन्त्रयाम, यन्त्राम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अयन्त्रत्, अयन्त्रद्, अयन्त्रयत्, अयन्त्रयद् अयन्त्रताम्, अयन्त्रयताम् अयन्त्रन्, अयन्त्रयन्
मध्यमपुरुषः अयन्त्रः, अयन्त्रयः अयन्त्रतम्, अयन्त्रयतम् अयन्त्रत, अयन्त्रयत
उत्तमपुरुषः अयन्त्रम्, अयन्त्रयम् अयन्त्रयाव, अयन्त्राव अयन्त्रयाम, अयन्त्राम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः यन्त्रयेत्, यन्त्रयेद्, यन्त्रेत्, यन्त्रेद् यन्त्रयेताम्, यन्त्रेताम् यन्त्रयेयुः, यन्त्रेयुः
मध्यमपुरुषः यन्त्रयेः, यन्त्रेः यन्त्रयेतम्, यन्त्रेतम् यन्त्रयेत, यन्त्रेत
उत्तमपुरुषः यन्त्रयेयम्, यन्त्रेयम् यन्त्रयेव, यन्त्रेव यन्त्रयेम, यन्त्रेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः यन्त्र्यात्, यन्त्र्याद् यन्त्र्यास्ताम् यन्त्र्यासुः
मध्यमपुरुषः यन्त्र्याः यन्त्र्यास्तम् यन्त्र्यास्त
उत्तमपुरुषः यन्त्र्यासम् यन्त्र्यास्व यन्त्र्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अयन्त्रीत्, अयन्त्रीद्, अययन्त्रत्, अययन्त्रद् अयन्त्रिष्टाम्, अययन्त्रताम् अयन्त्रिषुः, अययन्त्रन्
मध्यमपुरुषः अयन्त्रीः, अययन्त्रः अयन्त्रिष्टम्, अययन्त्रतम् अयन्त्रिष्ट, अययन्त्रत
उत्तमपुरुषः अयन्त्रिषम्, अययन्त्रम् अयन्त्रिष्व, अययन्त्राव अयन्त्रिष्म, अययन्त्राम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अयन्त्रयिष्यत्, अयन्त्रयिष्यद्, अयन्त्रिष्यत्, अयन्त्रिष्यद् अयन्त्रयिष्यताम्, अयन्त्रिष्यताम् अयन्त्रयिष्यन्, अयन्त्रिष्यन्
मध्यमपुरुषः अयन्त्रयिष्यः, अयन्त्रिष्यः अयन्त्रयिष्यतम्, अयन्त्रिष्यतम् अयन्त्रयिष्यत, अयन्त्रिष्यत
उत्तमपुरुषः अयन्त्रयिष्यम्, अयन्त्रिष्यम् अयन्त्रयिष्याव, अयन्त्रिष्याव अयन्त्रयिष्याम, अयन्त्रिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः यन्त्रयते यन्त्रयेते यन्त्रयन्ते
मध्यमपुरुषः यन्त्रयसे यन्त्रयेथे यन्त्रयध्वे
उत्तमपुरुषः यन्त्रये यन्त्रयावहे यन्त्रयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः यन्त्रयाञ्चक्रे, यन्त्रयामास, यन्त्रयाम्बभूव यन्त्रयाञ्चक्राते, यन्त्रयामासतुः, यन्त्रयाम्बभूवतुः यन्त्रयाञ्चक्रिरे, यन्त्रयामासुः, यन्त्रयाम्बभूवुः
मध्यमपुरुषः यन्त्रयाञ्चकृषे, यन्त्रयामासिथ, यन्त्रयाम्बभूविथ यन्त्रयाञ्चक्राथे, यन्त्रयामासथुः, यन्त्रयाम्बभूवथुः यन्त्रयाञ्चकृढ्वे, यन्त्रयामास, यन्त्रयाम्बभूव
उत्तमपुरुषः यन्त्रयाञ्चक्रे, यन्त्रयामास, यन्त्रयाम्बभूव यन्त्रयाञ्चकृवहे, यन्त्रयामासिव, यन्त्रयाम्बभूविव यन्त्रयाञ्चकृमहे, यन्त्रयामासिम, यन्त्रयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः यन्त्रयिता यन्त्रयितारौ यन्त्रयितारः
मध्यमपुरुषः यन्त्रयितासे यन्त्रयितासाथे यन्त्रयिताध्वे
उत्तमपुरुषः यन्त्रयिताहे यन्त्रयितास्वहे यन्त्रयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः यन्त्रयिष्यते यन्त्रयिष्येते यन्त्रयिष्यन्ते
मध्यमपुरुषः यन्त्रयिष्यसे यन्त्रयिष्येथे यन्त्रयिष्यध्वे
उत्तमपुरुषः यन्त्रयिष्ये यन्त्रयिष्यावहे यन्त्रयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः यन्त्रयताम् यन्त्रयेताम् यन्त्रयन्ताम्
मध्यमपुरुषः यन्त्रयस्व यन्त्रयेथाम् यन्त्रयध्वम्
उत्तमपुरुषः यन्त्रयै यन्त्रयावहै यन्त्रयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अयन्त्रयत अयन्त्रयेताम् अयन्त्रयन्त
मध्यमपुरुषः अयन्त्रयथाः अयन्त्रयेथाम् अयन्त्रयध्वम्
उत्तमपुरुषः अयन्त्रये अयन्त्रयावहि अयन्त्रयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः यन्त्रयेत यन्त्रयेयाताम् यन्त्रयेरन्
मध्यमपुरुषः यन्त्रयेथाः यन्त्रयेयाथाम् यन्त्रयेध्वम्
उत्तमपुरुषः यन्त्रयेय यन्त्रयेवहि यन्त्रयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः यन्त्रयिषीष्ट यन्त्रयिषीयास्ताम् यन्त्रयिषीरन्
मध्यमपुरुषः यन्त्रयिषीष्ठाः यन्त्रयिषीयास्थाम् यन्त्रयिषीढ्वम्, यन्त्रयिषीध्वम्
उत्तमपुरुषः यन्त्रयिषीय यन्त्रयिषीवहि यन्त्रयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अययन्त्रत अययन्त्रेताम् अययन्त्रन्त
मध्यमपुरुषः अययन्त्रथाः अययन्त्रेथाम् अययन्त्रध्वम्
उत्तमपुरुषः अययन्त्रे अययन्त्रावहि अययन्त्रामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अयन्त्रयिष्यत अयन्त्रयिष्येताम् अयन्त्रयिष्यन्त
मध्यमपुरुषः अयन्त्रयिष्यथाः अयन्त्रयिष्येथाम् अयन्त्रयिष्यध्वम्
उत्तमपुरुषः अयन्त्रयिष्ये अयन्त्रयिष्यावहि अयन्त्रयिष्यामहि