संस्कृत धातुरूप - ह्रग् (Samskrit Dhaturoop - hrag)

ह्रग्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ह्रगति ह्रगतः ह्रगन्ति
मध्यमपुरुषः ह्रगसि ह्रगथः ह्रगथ
उत्तमपुरुषः ह्रगामि ह्रगावः ह्रगामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जह्राग जह्रगतुः जह्रगुः
मध्यमपुरुषः जह्रगिथ जह्रगथुः जह्रग
उत्तमपुरुषः जह्रग, जह्राग जह्रगिव जह्रगिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ह्रगिता ह्रगितारौ ह्रगितारः
मध्यमपुरुषः ह्रगितासि ह्रगितास्थः ह्रगितास्थ
उत्तमपुरुषः ह्रगितास्मि ह्रगितास्वः ह्रगितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ह्रगिष्यति ह्रगिष्यतः ह्रगिष्यन्ति
मध्यमपुरुषः ह्रगिष्यसि ह्रगिष्यथः ह्रगिष्यथ
उत्तमपुरुषः ह्रगिष्यामि ह्रगिष्यावः ह्रगिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ह्रगतात्, ह्रगताद्, ह्रगतु ह्रगताम् ह्रगन्तु
मध्यमपुरुषः ह्रग, ह्रगतात्, ह्रगताद् ह्रगतम् ह्रगत
उत्तमपुरुषः ह्रगाणि ह्रगाव ह्रगाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अह्रगत्, अह्रगद् अह्रगताम् अह्रगन्
मध्यमपुरुषः अह्रगः अह्रगतम् अह्रगत
उत्तमपुरुषः अह्रगम् अह्रगाव अह्रगाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ह्रगेत्, ह्रगेद् ह्रगेताम् ह्रगेयुः
मध्यमपुरुषः ह्रगेः ह्रगेतम् ह्रगेत
उत्तमपुरुषः ह्रगेयम् ह्रगेव ह्रगेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ह्रग्यात्, ह्रग्याद् ह्रग्यास्ताम् ह्रग्यासुः
मध्यमपुरुषः ह्रग्याः ह्रग्यास्तम् ह्रग्यास्त
उत्तमपुरुषः ह्रग्यासम् ह्रग्यास्व ह्रग्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अह्रगीत्, अह्रगीद् अह्रगिष्टाम् अह्रगिषुः
मध्यमपुरुषः अह्रगीः अह्रगिष्टम् अह्रगिष्ट
उत्तमपुरुषः अह्रगिषम् अह्रगिष्व अह्रगिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अह्रगिष्यत्, अह्रगिष्यद् अह्रगिष्यताम् अह्रगिष्यन्
मध्यमपुरुषः अह्रगिष्यः अह्रगिष्यतम् अह्रगिष्यत
उत्तमपुरुषः अह्रगिष्यम् अह्रगिष्याव अह्रगिष्याम