संस्कृत धातुरूप - अड् (Samskrit Dhaturoop - aD)

अड्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अडति अडतः अडन्ति
मध्यमपुरुषः अडसि अडथः अडथ
उत्तमपुरुषः अडामि अडावः अडामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आड आडतुः आडुः
मध्यमपुरुषः आडिथ आडथुः आड
उत्तमपुरुषः आड आडिव आडिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अडिता अडितारौ अडितारः
मध्यमपुरुषः अडितासि अडितास्थः अडितास्थ
उत्तमपुरुषः अडितास्मि अडितास्वः अडितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अडिष्यति अडिष्यतः अडिष्यन्ति
मध्यमपुरुषः अडिष्यसि अडिष्यथः अडिष्यथ
उत्तमपुरुषः अडिष्यामि अडिष्यावः अडिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अडतात्, अडताद्, अडतु अडताम् अडन्तु
मध्यमपुरुषः अड, अडतात्, अडताद् अडतम् अडत
उत्तमपुरुषः अडानि अडाव अडाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आडत्, आडद् आडताम् आडन्
मध्यमपुरुषः आडः आडतम् आडत
उत्तमपुरुषः आडम् आडाव आडाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अडेत्, अडेद् अडेताम् अडेयुः
मध्यमपुरुषः अडेः अडेतम् अडेत
उत्तमपुरुषः अडेयम् अडेव अडेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अड्यात्, अड्याद् अड्यास्ताम् अड्यासुः
मध्यमपुरुषः अड्याः अड्यास्तम् अड्यास्त
उत्तमपुरुषः अड्यासम् अड्यास्व अड्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आडीत्, आडीद् आडिष्टाम् आडिषुः
मध्यमपुरुषः आडीः आडिष्टम् आडिष्ट
उत्तमपुरुषः आडिषम् आडिष्व आडिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आडिष्यत्, आडिष्यद् आडिष्यताम् आडिष्यन्
मध्यमपुरुषः आडिष्यः आडिष्यतम् आडिष्यत
उत्तमपुरुषः आडिष्यम् आडिष्याव आडिष्याम