संस्कृत धातुरूप - रभ् (Samskrit Dhaturoop - rabh)

रभ्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रभते रभेते रभन्ते
मध्यमपुरुषः रभसे रभेथे रभध्वे
उत्तमपुरुषः रभे रभावहे रभामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रेभे रेभाते रेभिरे
मध्यमपुरुषः रेभिषे रेभाथे रेभिध्वे
उत्तमपुरुषः रेभे रेभिवहे रेभिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रब्धा रब्धारौ रब्धारः
मध्यमपुरुषः रब्धासे रब्धासाथे रब्धाध्वे
उत्तमपुरुषः रब्धाहे रब्धास्वहे रब्धास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रप्स्यते रप्स्येते रप्स्यन्ते
मध्यमपुरुषः रप्स्यसे रप्स्येथे रप्स्यध्वे
उत्तमपुरुषः रप्स्ये रप्स्यावहे रप्स्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रभताम् रभेताम् रभन्ताम्
मध्यमपुरुषः रभस्व रभेथाम् रभध्वम्
उत्तमपुरुषः रभै रभावहै रभामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरभत अरभेताम् अरभन्त
मध्यमपुरुषः अरभथाः अरभेथाम् अरभध्वम्
उत्तमपुरुषः अरभे अरभावहि अरभामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रभेत रभेयाताम् रभेरन्
मध्यमपुरुषः रभेथाः रभेयाथाम् रभेध्वम्
उत्तमपुरुषः रभेय रभेवहि रभेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रप्सीष्ट रप्सीयास्ताम् रप्सीरन्
मध्यमपुरुषः रप्सीष्ठाः रप्सीयास्थाम् रप्सीध्वम्
उत्तमपुरुषः रप्सीय रप्सीवहि रप्सीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरब्ध अरप्साताम् अरप्सत
मध्यमपुरुषः अरब्धाः अरप्साथाम् अरब्ध्वम्
उत्तमपुरुषः अरप्सि अरप्स्वहि अरप्स्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरप्स्यत अरप्स्येताम् अरप्स्यन्त
मध्यमपुरुषः अरप्स्यथाः अरप्स्येथाम् अरप्स्यध्वम्
उत्तमपुरुषः अरप्स्ये अरप्स्यावहि अरप्स्यामहि