#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - छद (Samskrit Dhaturoop - Chada)

छद

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः छदयति छदयतः छदयन्ति
मध्यमपुरुषः छदयसि छदयथः छदयथ
उत्तमपुरुषः छदयामि छदयावः छदयामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः छदयाञ्चकार, छदयामास, छदयाम्बभूव छदयाञ्चक्रतुः, छदयामासतुः, छदयाम्बभूवतुः छदयाञ्चक्रुः, छदयामासुः, छदयाम्बभूवुः
मध्यमपुरुषः छदयाञ्चकर्थ, छदयामासिथ, छदयाम्बभूविथ छदयाञ्चक्रथुः, छदयामासथुः, छदयाम्बभूवथुः छदयाञ्चक्र, छदयामास, छदयाम्बभूव
उत्तमपुरुषः छदयाञ्चकर, छदयाञ्चकार, छदयामास, छदयाम्बभूव छदयाञ्चकृव, छदयामासिव, छदयाम्बभूविव छदयाञ्चकृम, छदयामासिम, छदयाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः छदयिता छदयितारौ छदयितारः
मध्यमपुरुषः छदयितासि छदयितास्थः छदयितास्थ
उत्तमपुरुषः छदयितास्मि छदयितास्वः छदयितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः छदयिष्यति छदयिष्यतः छदयिष्यन्ति
मध्यमपुरुषः छदयिष्यसि छदयिष्यथः छदयिष्यथ
उत्तमपुरुषः छदयिष्यामि छदयिष्यावः छदयिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः छदयतात्, छदयताद्, छदयतु छदयताम् छदयन्तु
मध्यमपुरुषः छदय, छदयतात्, छदयताद् छदयतम् छदयत
उत्तमपुरुषः छदयानि छदयाव छदयाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अच्छदयत्, अच्छदयद् अच्छदयताम् अच्छदयन्
मध्यमपुरुषः अच्छदयः अच्छदयतम् अच्छदयत
उत्तमपुरुषः अच्छदयम् अच्छदयाव अच्छदयाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः छदयेत्, छदयेद् छदयेताम् छदयेयुः
मध्यमपुरुषः छदयेः छदयेतम् छदयेत
उत्तमपुरुषः छदयेयम् छदयेव छदयेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः छद्यात्, छद्याद् छद्यास्ताम् छद्यासुः
मध्यमपुरुषः छद्याः छद्यास्तम् छद्यास्त
उत्तमपुरुषः छद्यासम् छद्यास्व छद्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचच्छदत्, अचच्छदद् अचच्छदताम् अचच्छदन्
मध्यमपुरुषः अचच्छदः अचच्छदतम् अचच्छदत
उत्तमपुरुषः अचच्छदम् अचच्छदाव अचच्छदाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अच्छदयिष्यत्, अच्छदयिष्यद् अच्छदयिष्यताम् अच्छदयिष्यन्
मध्यमपुरुषः अच्छदयिष्यः अच्छदयिष्यतम् अच्छदयिष्यत
उत्तमपुरुषः अच्छदयिष्यम् अच्छदयिष्याव अच्छदयिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः छदयते छदयेते छदयन्ते
मध्यमपुरुषः छदयसे छदयेथे छदयध्वे
उत्तमपुरुषः छदये छदयावहे छदयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः छदयाञ्चक्रे, छदयामास, छदयाम्बभूव छदयाञ्चक्राते, छदयामासतुः, छदयाम्बभूवतुः छदयाञ्चक्रिरे, छदयामासुः, छदयाम्बभूवुः
मध्यमपुरुषः छदयाञ्चकृषे, छदयामासिथ, छदयाम्बभूविथ छदयाञ्चक्राथे, छदयामासथुः, छदयाम्बभूवथुः छदयाञ्चकृढ्वे, छदयामास, छदयाम्बभूव
उत्तमपुरुषः छदयाञ्चक्रे, छदयामास, छदयाम्बभूव छदयाञ्चकृवहे, छदयामासिव, छदयाम्बभूविव छदयाञ्चकृमहे, छदयामासिम, छदयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः छदयिता छदयितारौ छदयितारः
मध्यमपुरुषः छदयितासे छदयितासाथे छदयिताध्वे
उत्तमपुरुषः छदयिताहे छदयितास्वहे छदयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः छदयिष्यते छदयिष्येते छदयिष्यन्ते
मध्यमपुरुषः छदयिष्यसे छदयिष्येथे छदयिष्यध्वे
उत्तमपुरुषः छदयिष्ये छदयिष्यावहे छदयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः छदयताम् छदयेताम् छदयन्ताम्
मध्यमपुरुषः छदयस्व छदयेथाम् छदयध्वम्
उत्तमपुरुषः छदयै छदयावहै छदयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अच्छदयत अच्छदयेताम् अच्छदयन्त
मध्यमपुरुषः अच्छदयथाः अच्छदयेथाम् अच्छदयध्वम्
उत्तमपुरुषः अच्छदये अच्छदयावहि अच्छदयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः छदयेत छदयेयाताम् छदयेरन्
मध्यमपुरुषः छदयेथाः छदयेयाथाम् छदयेध्वम्
उत्तमपुरुषः छदयेय छदयेवहि छदयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः छदयिषीष्ट छदयिषीयास्ताम् छदयिषीरन्
मध्यमपुरुषः छदयिषीष्ठाः छदयिषीयास्थाम् छदयिषीढ्वम्, छदयिषीध्वम्
उत्तमपुरुषः छदयिषीय छदयिषीवहि छदयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचच्छदत अचच्छदेताम् अचच्छदन्त
मध्यमपुरुषः अचच्छदथाः अचच्छदेथाम् अचच्छदध्वम्
उत्तमपुरुषः अचच्छदे अचच्छदावहि अचच्छदामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अच्छदयिष्यत अच्छदयिष्येताम् अच्छदयिष्यन्त
मध्यमपुरुषः अच्छदयिष्यथाः अच्छदयिष्येथाम् अच्छदयिष्यध्वम्
उत्तमपुरुषः अच्छदयिष्ये अच्छदयिष्यावहि अच्छदयिष्यामहि