संस्कृत धातुरूप - क्षल् (Samskrit Dhaturoop - kShal)

क्षल्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः क्षलति क्षलतः क्षलन्ति
मध्यमपुरुषः क्षलसि क्षलथः क्षलथ
उत्तमपुरुषः क्षलामि क्षलावः क्षलामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चक्षाल चक्षलतुः चक्षलुः
मध्यमपुरुषः चक्षलिथ चक्षलथुः चक्षल
उत्तमपुरुषः चक्षल, चक्षाल चक्षलिव चक्षलिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः क्षलिता क्षलितारौ क्षलितारः
मध्यमपुरुषः क्षलितासि क्षलितास्थः क्षलितास्थ
उत्तमपुरुषः क्षलितास्मि क्षलितास्वः क्षलितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः क्षलिष्यति क्षलिष्यतः क्षलिष्यन्ति
मध्यमपुरुषः क्षलिष्यसि क्षलिष्यथः क्षलिष्यथ
उत्तमपुरुषः क्षलिष्यामि क्षलिष्यावः क्षलिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः क्षलतात्, क्षलताद्, क्षलतु क्षलताम् क्षलन्तु
मध्यमपुरुषः क्षल, क्षलतात्, क्षलताद् क्षलतम् क्षलत
उत्तमपुरुषः क्षलानि क्षलाव क्षलाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अक्षलत्, अक्षलद् अक्षलताम् अक्षलन्
मध्यमपुरुषः अक्षलः अक्षलतम् अक्षलत
उत्तमपुरुषः अक्षलम् अक्षलाव अक्षलाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः क्षलेत्, क्षलेद् क्षलेताम् क्षलेयुः
मध्यमपुरुषः क्षलेः क्षलेतम् क्षलेत
उत्तमपुरुषः क्षलेयम् क्षलेव क्षलेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः क्षल्यात्, क्षल्याद् क्षल्यास्ताम् क्षल्यासुः
मध्यमपुरुषः क्षल्याः क्षल्यास्तम् क्षल्यास्त
उत्तमपुरुषः क्षल्यासम् क्षल्यास्व क्षल्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अक्षालीत्, अक्षालीद् अक्षालिष्टाम् अक्षालिषुः
मध्यमपुरुषः अक्षालीः अक्षालिष्टम् अक्षालिष्ट
उत्तमपुरुषः अक्षालिषम् अक्षालिष्व अक्षालिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अक्षलिष्यत्, अक्षलिष्यद् अक्षलिष्यताम् अक्षलिष्यन्
मध्यमपुरुषः अक्षलिष्यः अक्षलिष्यतम् अक्षलिष्यत
उत्तमपुरुषः अक्षलिष्यम् अक्षलिष्याव अक्षलिष्याम