#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - शूर (Samskrit Dhaturoop - shUra)

शूर

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शूरयते शूरयेते शूरयन्ते
मध्यमपुरुषः शूरयसे शूरयेथे शूरयध्वे
उत्तमपुरुषः शूरये शूरयावहे शूरयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शूरयाञ्चक्रे, शूरयामास, शूरयाम्बभूव शूरयाञ्चक्राते, शूरयामासतुः, शूरयाम्बभूवतुः शूरयाञ्चक्रिरे, शूरयामासुः, शूरयाम्बभूवुः
मध्यमपुरुषः शूरयाञ्चकृषे, शूरयामासिथ, शूरयाम्बभूविथ शूरयाञ्चक्राथे, शूरयामासथुः, शूरयाम्बभूवथुः शूरयाञ्चकृढ्वे, शूरयामास, शूरयाम्बभूव
उत्तमपुरुषः शूरयाञ्चक्रे, शूरयामास, शूरयाम्बभूव शूरयाञ्चकृवहे, शूरयामासिव, शूरयाम्बभूविव शूरयाञ्चकृमहे, शूरयामासिम, शूरयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शूरयिता शूरयितारौ शूरयितारः
मध्यमपुरुषः शूरयितासे शूरयितासाथे शूरयिताध्वे
उत्तमपुरुषः शूरयिताहे शूरयितास्वहे शूरयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शूरयिष्यते शूरयिष्येते शूरयिष्यन्ते
मध्यमपुरुषः शूरयिष्यसे शूरयिष्येथे शूरयिष्यध्वे
उत्तमपुरुषः शूरयिष्ये शूरयिष्यावहे शूरयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शूरयताम् शूरयेताम् शूरयन्ताम्
मध्यमपुरुषः शूरयस्व शूरयेथाम् शूरयध्वम्
उत्तमपुरुषः शूरयै शूरयावहै शूरयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अशूरयत अशूरयेताम् अशूरयन्त
मध्यमपुरुषः अशूरयथाः अशूरयेथाम् अशूरयध्वम्
उत्तमपुरुषः अशूरये अशूरयावहि अशूरयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शूरयेत शूरयेयाताम् शूरयेरन्
मध्यमपुरुषः शूरयेथाः शूरयेयाथाम् शूरयेध्वम्
उत्तमपुरुषः शूरयेय शूरयेवहि शूरयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शूरयिषीष्ट शूरयिषीयास्ताम् शूरयिषीरन्
मध्यमपुरुषः शूरयिषीष्ठाः शूरयिषीयास्थाम् शूरयिषीढ्वम्, शूरयिषीध्वम्
उत्तमपुरुषः शूरयिषीय शूरयिषीवहि शूरयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अशुशूरत अशुशूरेताम् अशुशूरन्त
मध्यमपुरुषः अशुशूरथाः अशुशूरेथाम् अशुशूरध्वम्
उत्तमपुरुषः अशुशूरे अशुशूरावहि अशुशूरामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अशूरयिष्यत अशूरयिष्येताम् अशूरयिष्यन्त
मध्यमपुरुषः अशूरयिष्यथाः अशूरयिष्येथाम् अशूरयिष्यध्वम्
उत्तमपुरुषः अशूरयिष्ये अशूरयिष्यावहि अशूरयिष्यामहि