संस्कृत धातुरूप - पत् (Samskrit Dhaturoop - pat)

पत्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पतति पततः पतन्ति
मध्यमपुरुषः पतसि पतथः पतथ
उत्तमपुरुषः पतामि पतावः पतामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पपात पेततुः पेतुः
मध्यमपुरुषः पेतिथ पेतथुः पेत
उत्तमपुरुषः पपत, पपात पेतिव पेतिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पतिता पतितारौ पतितारः
मध्यमपुरुषः पतितासि पतितास्थः पतितास्थ
उत्तमपुरुषः पतितास्मि पतितास्वः पतितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पतिष्यति पतिष्यतः पतिष्यन्ति
मध्यमपुरुषः पतिष्यसि पतिष्यथः पतिष्यथ
उत्तमपुरुषः पतिष्यामि पतिष्यावः पतिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पततात्, पतताद्, पततु पतताम् पतन्तु
मध्यमपुरुषः पत, पततात्, पतताद् पततम् पतत
उत्तमपुरुषः पतानि पताव पताम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपतत्, अपतद् अपतताम् अपतन्
मध्यमपुरुषः अपतः अपततम् अपतत
उत्तमपुरुषः अपतम् अपताव अपताम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पतेत्, पतेद् पतेताम् पतेयुः
मध्यमपुरुषः पतेः पतेतम् पतेत
उत्तमपुरुषः पतेयम् पतेव पतेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पत्यात्, पत्याद् पत्यास्ताम् पत्यासुः
मध्यमपुरुषः पत्याः पत्यास्तम् पत्यास्त
उत्तमपुरुषः पत्यासम् पत्यास्व पत्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपप्तत्, अपप्तद् अपप्तताम् अपप्तन्
मध्यमपुरुषः अपप्तः अपप्ततम् अपप्तत
उत्तमपुरुषः अपप्तम् अपप्ताव अपप्ताम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपतिष्यत्, अपतिष्यद् अपतिष्यताम् अपतिष्यन्
मध्यमपुरुषः अपतिष्यः अपतिष्यतम् अपतिष्यत
उत्तमपुरुषः अपतिष्यम् अपतिष्याव अपतिष्याम