संस्कृत धातुरूप - क्रुड् (Samskrit Dhaturoop - kruD)
क्रुड्
लट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | क्रुडति | क्रुडतः | क्रुडन्ति |
मध्यमपुरुषः | क्रुडसि | क्रुडथः | क्रुडथ |
उत्तमपुरुषः | क्रुडामि | क्रुडावः | क्रुडामः |
लिट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | चुक्रोड | चुक्रुडतुः | चुक्रुडुः |
मध्यमपुरुषः | चुक्रुडिथ | चुक्रुडथुः | चुक्रुड |
उत्तमपुरुषः | चुक्रुड, चुक्रोड | चुक्रुडिव | चुक्रुडिम |
लुट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | क्रुडिता | क्रुडितारौ | क्रुडितारः |
मध्यमपुरुषः | क्रुडितासि | क्रुडितास्थः | क्रुडितास्थ |
उत्तमपुरुषः | क्रुडितास्मि | क्रुडितास्वः | क्रुडितास्मः |
लृट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | क्रुडिष्यति | क्रुडिष्यतः | क्रुडिष्यन्ति |
मध्यमपुरुषः | क्रुडिष्यसि | क्रुडिष्यथः | क्रुडिष्यथ |
उत्तमपुरुषः | क्रुडिष्यामि | क्रुडिष्यावः | क्रुडिष्यामः |
लोट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | क्रुडतात्, क्रुडताद्, क्रुडतु | क्रुडताम् | क्रुडन्तु |
मध्यमपुरुषः | क्रुड, क्रुडतात्, क्रुडताद् | क्रुडतम् | क्रुडत |
उत्तमपुरुषः | क्रुडानि | क्रुडाव | क्रुडाम |
लङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | अक्रुडत्, अक्रुडद् | अक्रुडताम् | अक्रुडन् |
मध्यमपुरुषः | अक्रुडः | अक्रुडतम् | अक्रुडत |
उत्तमपुरुषः | अक्रुडम् | अक्रुडाव | अक्रुडाम |
विधिलिङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | क्रुडेत्, क्रुडेद् | क्रुडेताम् | क्रुडेयुः |
मध्यमपुरुषः | क्रुडेः | क्रुडेतम् | क्रुडेत |
उत्तमपुरुषः | क्रुडेयम् | क्रुडेव | क्रुडेम |
आशीर्लिङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | क्रुड्यात्, क्रुड्याद् | क्रुड्यास्ताम् | क्रुड्यासुः |
मध्यमपुरुषः | क्रुड्याः | क्रुड्यास्तम् | क्रुड्यास्त |
उत्तमपुरुषः | क्रुड्यासम् | क्रुड्यास्व | क्रुड्यास्म |
लुङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | अक्रुडीत्, अक्रुडीद् | अक्रुडिष्टाम् | अक्रुडिषुः |
मध्यमपुरुषः | अक्रुडीः | अक्रुडिष्टम् | अक्रुडिष्ट |
उत्तमपुरुषः | अक्रुडिषम् | अक्रुडिष्व | अक्रुडिष्म |
लृङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | अक्रुडिष्यत्, अक्रुडिष्यद् | अक्रुडिष्यताम् | अक्रुडिष्यन् |
मध्यमपुरुषः | अक्रुडिष्यः | अक्रुडिष्यतम् | अक्रुडिष्यत |
उत्तमपुरुषः | अक्रुडिष्यम् | अक्रुडिष्याव | अक्रुडिष्याम |