संस्कृत धातुरूप - भृड् (Samskrit Dhaturoop - bhRRiD)

भृड्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भृडति भृडतः भृडन्ति
मध्यमपुरुषः भृडसि भृडथः भृडथ
उत्तमपुरुषः भृडामि भृडावः भृडामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः बभर्ड बभृडतुः बभृडुः
मध्यमपुरुषः बभृडिथ बभृडथुः बभृड
उत्तमपुरुषः बभर्ड, बभृड बभृडिव बभृडिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भृडिता भृडितारौ भृडितारः
मध्यमपुरुषः भृडितासि भृडितास्थः भृडितास्थ
उत्तमपुरुषः भृडितास्मि भृडितास्वः भृडितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भृडिष्यति भृडिष्यतः भृडिष्यन्ति
मध्यमपुरुषः भृडिष्यसि भृडिष्यथः भृडिष्यथ
उत्तमपुरुषः भृडिष्यामि भृडिष्यावः भृडिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भृडतात्, भृडताद्, भृडतु भृडताम् भृडन्तु
मध्यमपुरुषः भृड, भृडतात्, भृडताद् भृडतम् भृडत
उत्तमपुरुषः भृडानि भृडाव भृडाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अभृडत्, अभृडद् अभृडताम् अभृडन्
मध्यमपुरुषः अभृडः अभृडतम् अभृडत
उत्तमपुरुषः अभृडम् अभृडाव अभृडाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भृडेत्, भृडेद् भृडेताम् भृडेयुः
मध्यमपुरुषः भृडेः भृडेतम् भृडेत
उत्तमपुरुषः भृडेयम् भृडेव भृडेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भृड्यात्, भृड्याद् भृड्यास्ताम् भृड्यासुः
मध्यमपुरुषः भृड्याः भृड्यास्तम् भृड्यास्त
उत्तमपुरुषः भृड्यासम् भृड्यास्व भृड्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अभृडीत्, अभृडीद् अभृडिष्टाम् अभृडिषुः
मध्यमपुरुषः अभृडीः अभृडिष्टम् अभृडिष्ट
उत्तमपुरुषः अभृडिषम् अभृडिष्व अभृडिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अभृडिष्यत्, अभृडिष्यद् अभृडिष्यताम् अभृडिष्यन्
मध्यमपुरुषः अभृडिष्यः अभृडिष्यतम् अभृडिष्यत
उत्तमपुरुषः अभृडिष्यम् अभृडिष्याव अभृडिष्याम