संस्कृत धातुरूप - व्रुड् (Samskrit Dhaturoop - vruD)
व्रुड्
लट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | व्रुडति | व्रुडतः | व्रुडन्ति |
मध्यमपुरुषः | व्रुडसि | व्रुडथः | व्रुडथ |
उत्तमपुरुषः | व्रुडामि | व्रुडावः | व्रुडामः |
लिट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | वुव्रोड | वुव्रुडतुः | वुव्रुडुः |
मध्यमपुरुषः | वुव्रुडिथ | वुव्रुडथुः | वुव्रुड |
उत्तमपुरुषः | वुव्रुड, वुव्रोड | वुव्रुडिव | वुव्रुडिम |
लुट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | व्रुडिता | व्रुडितारौ | व्रुडितारः |
मध्यमपुरुषः | व्रुडितासि | व्रुडितास्थः | व्रुडितास्थ |
उत्तमपुरुषः | व्रुडितास्मि | व्रुडितास्वः | व्रुडितास्मः |
लृट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | व्रुडिष्यति | व्रुडिष्यतः | व्रुडिष्यन्ति |
मध्यमपुरुषः | व्रुडिष्यसि | व्रुडिष्यथः | व्रुडिष्यथ |
उत्तमपुरुषः | व्रुडिष्यामि | व्रुडिष्यावः | व्रुडिष्यामः |
लोट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | व्रुडतात्, व्रुडताद्, व्रुडतु | व्रुडताम् | व्रुडन्तु |
मध्यमपुरुषः | व्रुड, व्रुडतात्, व्रुडताद् | व्रुडतम् | व्रुडत |
उत्तमपुरुषः | व्रुडानि | व्रुडाव | व्रुडाम |
लङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | अव्रुडत्, अव्रुडद् | अव्रुडताम् | अव्रुडन् |
मध्यमपुरुषः | अव्रुडः | अव्रुडतम् | अव्रुडत |
उत्तमपुरुषः | अव्रुडम् | अव्रुडाव | अव्रुडाम |
विधिलिङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | व्रुडेत्, व्रुडेद् | व्रुडेताम् | व्रुडेयुः |
मध्यमपुरुषः | व्रुडेः | व्रुडेतम् | व्रुडेत |
उत्तमपुरुषः | व्रुडेयम् | व्रुडेव | व्रुडेम |
आशीर्लिङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | व्रुड्यात्, व्रुड्याद् | व्रुड्यास्ताम् | व्रुड्यासुः |
मध्यमपुरुषः | व्रुड्याः | व्रुड्यास्तम् | व्रुड्यास्त |
उत्तमपुरुषः | व्रुड्यासम् | व्रुड्यास्व | व्रुड्यास्म |
लुङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | अव्रुडीत्, अव्रुडीद् | अव्रुडिष्टाम् | अव्रुडिषुः |
मध्यमपुरुषः | अव्रुडीः | अव्रुडिष्टम् | अव्रुडिष्ट |
उत्तमपुरुषः | अव्रुडिषम् | अव्रुडिष्व | अव्रुडिष्म |
लृङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | अव्रुडिष्यत्, अव्रुडिष्यद् | अव्रुडिष्यताम् | अव्रुडिष्यन् |
मध्यमपुरुषः | अव्रुडिष्यः | अव्रुडिष्यतम् | अव्रुडिष्यत |
उत्तमपुरुषः | अव्रुडिष्यम् | अव्रुडिष्याव | अव्रुडिष्याम |