#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - श्रथ (Samskrit Dhaturoop - shratha)

श्रथ

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्रथयति श्रथयतः श्रथयन्ति
मध्यमपुरुषः श्रथयसि श्रथयथः श्रथयथ
उत्तमपुरुषः श्रथयामि श्रथयावः श्रथयामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्रथयाञ्चकार, श्रथयामास, श्रथयाम्बभूव श्रथयाञ्चक्रतुः, श्रथयामासतुः, श्रथयाम्बभूवतुः श्रथयाञ्चक्रुः, श्रथयामासुः, श्रथयाम्बभूवुः
मध्यमपुरुषः श्रथयाञ्चकर्थ, श्रथयामासिथ, श्रथयाम्बभूविथ श्रथयाञ्चक्रथुः, श्रथयामासथुः, श्रथयाम्बभूवथुः श्रथयाञ्चक्र, श्रथयामास, श्रथयाम्बभूव
उत्तमपुरुषः श्रथयाञ्चकर, श्रथयाञ्चकार, श्रथयामास, श्रथयाम्बभूव श्रथयाञ्चकृव, श्रथयामासिव, श्रथयाम्बभूविव श्रथयाञ्चकृम, श्रथयामासिम, श्रथयाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्रथयिता श्रथयितारौ श्रथयितारः
मध्यमपुरुषः श्रथयितासि श्रथयितास्थः श्रथयितास्थ
उत्तमपुरुषः श्रथयितास्मि श्रथयितास्वः श्रथयितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्रथयिष्यति श्रथयिष्यतः श्रथयिष्यन्ति
मध्यमपुरुषः श्रथयिष्यसि श्रथयिष्यथः श्रथयिष्यथ
उत्तमपुरुषः श्रथयिष्यामि श्रथयिष्यावः श्रथयिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्रथयतात्, श्रथयताद्, श्रथयतु श्रथयताम् श्रथयन्तु
मध्यमपुरुषः श्रथय, श्रथयतात्, श्रथयताद् श्रथयतम् श्रथयत
उत्तमपुरुषः श्रथयानि श्रथयाव श्रथयाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अश्रथयत्, अश्रथयद् अश्रथयताम् अश्रथयन्
मध्यमपुरुषः अश्रथयः अश्रथयतम् अश्रथयत
उत्तमपुरुषः अश्रथयम् अश्रथयाव अश्रथयाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्रथयेत्, श्रथयेद् श्रथयेताम् श्रथयेयुः
मध्यमपुरुषः श्रथयेः श्रथयेतम् श्रथयेत
उत्तमपुरुषः श्रथयेयम् श्रथयेव श्रथयेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्रथ्यात्, श्रथ्याद् श्रथ्यास्ताम् श्रथ्यासुः
मध्यमपुरुषः श्रथ्याः श्रथ्यास्तम् श्रथ्यास्त
उत्तमपुरुषः श्रथ्यासम् श्रथ्यास्व श्रथ्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अशश्रथत्, अशश्रथद् अशश्रथताम् अशश्रथन्
मध्यमपुरुषः अशश्रथः अशश्रथतम् अशश्रथत
उत्तमपुरुषः अशश्रथम् अशश्रथाव अशश्रथाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अश्रथयिष्यत्, अश्रथयिष्यद् अश्रथयिष्यताम् अश्रथयिष्यन्
मध्यमपुरुषः अश्रथयिष्यः अश्रथयिष्यतम् अश्रथयिष्यत
उत्तमपुरुषः अश्रथयिष्यम् अश्रथयिष्याव अश्रथयिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्रथयते श्रथयेते श्रथयन्ते
मध्यमपुरुषः श्रथयसे श्रथयेथे श्रथयध्वे
उत्तमपुरुषः श्रथये श्रथयावहे श्रथयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्रथयाञ्चक्रे, श्रथयामास, श्रथयाम्बभूव श्रथयाञ्चक्राते, श्रथयामासतुः, श्रथयाम्बभूवतुः श्रथयाञ्चक्रिरे, श्रथयामासुः, श्रथयाम्बभूवुः
मध्यमपुरुषः श्रथयाञ्चकृषे, श्रथयामासिथ, श्रथयाम्बभूविथ श्रथयाञ्चक्राथे, श्रथयामासथुः, श्रथयाम्बभूवथुः श्रथयाञ्चकृढ्वे, श्रथयामास, श्रथयाम्बभूव
उत्तमपुरुषः श्रथयाञ्चक्रे, श्रथयामास, श्रथयाम्बभूव श्रथयाञ्चकृवहे, श्रथयामासिव, श्रथयाम्बभूविव श्रथयाञ्चकृमहे, श्रथयामासिम, श्रथयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्रथयिता श्रथयितारौ श्रथयितारः
मध्यमपुरुषः श्रथयितासे श्रथयितासाथे श्रथयिताध्वे
उत्तमपुरुषः श्रथयिताहे श्रथयितास्वहे श्रथयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्रथयिष्यते श्रथयिष्येते श्रथयिष्यन्ते
मध्यमपुरुषः श्रथयिष्यसे श्रथयिष्येथे श्रथयिष्यध्वे
उत्तमपुरुषः श्रथयिष्ये श्रथयिष्यावहे श्रथयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्रथयताम् श्रथयेताम् श्रथयन्ताम्
मध्यमपुरुषः श्रथयस्व श्रथयेथाम् श्रथयध्वम्
उत्तमपुरुषः श्रथयै श्रथयावहै श्रथयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अश्रथयत अश्रथयेताम् अश्रथयन्त
मध्यमपुरुषः अश्रथयथाः अश्रथयेथाम् अश्रथयध्वम्
उत्तमपुरुषः अश्रथये अश्रथयावहि अश्रथयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्रथयेत श्रथयेयाताम् श्रथयेरन्
मध्यमपुरुषः श्रथयेथाः श्रथयेयाथाम् श्रथयेध्वम्
उत्तमपुरुषः श्रथयेय श्रथयेवहि श्रथयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्रथयिषीष्ट श्रथयिषीयास्ताम् श्रथयिषीरन्
मध्यमपुरुषः श्रथयिषीष्ठाः श्रथयिषीयास्थाम् श्रथयिषीढ्वम्, श्रथयिषीध्वम्
उत्तमपुरुषः श्रथयिषीय श्रथयिषीवहि श्रथयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अशश्रथत अशश्रथेताम् अशश्रथन्त
मध्यमपुरुषः अशश्रथथाः अशश्रथेथाम् अशश्रथध्वम्
उत्तमपुरुषः अशश्रथे अशश्रथावहि अशश्रथामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अश्रथयिष्यत अश्रथयिष्येताम् अश्रथयिष्यन्त
मध्यमपुरुषः अश्रथयिष्यथाः अश्रथयिष्येथाम् अश्रथयिष्यध्वम्
उत्तमपुरुषः अश्रथयिष्ये अश्रथयिष्यावहि अश्रथयिष्यामहि