संस्कृत धातुरूप - क्रथ् (Samskrit Dhaturoop - krath)

क्रथ्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः क्रथति क्रथतः क्रथन्ति
मध्यमपुरुषः क्रथसि क्रथथः क्रथथ
उत्तमपुरुषः क्रथामि क्रथावः क्रथामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चक्राथ चक्रथतुः चक्रथुः
मध्यमपुरुषः चक्रथिथ चक्रथथुः चक्रथ
उत्तमपुरुषः चक्रथ, चक्राथ चक्रथिव चक्रथिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः क्रथिता क्रथितारौ क्रथितारः
मध्यमपुरुषः क्रथितासि क्रथितास्थः क्रथितास्थ
उत्तमपुरुषः क्रथितास्मि क्रथितास्वः क्रथितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः क्रथिष्यति क्रथिष्यतः क्रथिष्यन्ति
मध्यमपुरुषः क्रथिष्यसि क्रथिष्यथः क्रथिष्यथ
उत्तमपुरुषः क्रथिष्यामि क्रथिष्यावः क्रथिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः क्रथतात्, क्रथताद्, क्रथतु क्रथताम् क्रथन्तु
मध्यमपुरुषः क्रथ, क्रथतात्, क्रथताद् क्रथतम् क्रथत
उत्तमपुरुषः क्रथानि क्रथाव क्रथाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अक्रथत्, अक्रथद् अक्रथताम् अक्रथन्
मध्यमपुरुषः अक्रथः अक्रथतम् अक्रथत
उत्तमपुरुषः अक्रथम् अक्रथाव अक्रथाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः क्रथेत्, क्रथेद् क्रथेताम् क्रथेयुः
मध्यमपुरुषः क्रथेः क्रथेतम् क्रथेत
उत्तमपुरुषः क्रथेयम् क्रथेव क्रथेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः क्रथ्यात्, क्रथ्याद् क्रथ्यास्ताम् क्रथ्यासुः
मध्यमपुरुषः क्रथ्याः क्रथ्यास्तम् क्रथ्यास्त
उत्तमपुरुषः क्रथ्यासम् क्रथ्यास्व क्रथ्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अक्रथीत्, अक्रथीद्, अक्राथीत्, अक्राथीद् अक्रथिष्टाम्, अक्राथिष्टाम् अक्रथिषुः, अक्राथिषुः
मध्यमपुरुषः अक्रथीः, अक्राथीः अक्रथिष्टम्, अक्राथिष्टम् अक्रथिष्ट, अक्राथिष्ट
उत्तमपुरुषः अक्रथिषम्, अक्राथिषम् अक्रथिष्व, अक्राथिष्व अक्रथिष्म, अक्राथिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अक्रथिष्यत्, अक्रथिष्यद् अक्रथिष्यताम् अक्रथिष्यन्
मध्यमपुरुषः अक्रथिष्यः अक्रथिष्यतम् अक्रथिष्यत
उत्तमपुरुषः अक्रथिष्यम् अक्रथिष्याव अक्रथिष्याम