संस्कृत धातुरूप - क्लथ् (Samskrit Dhaturoop - klath)

क्लथ्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः क्लथति क्लथतः क्लथन्ति
मध्यमपुरुषः क्लथसि क्लथथः क्लथथ
उत्तमपुरुषः क्लथामि क्लथावः क्लथामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चक्लाथ चक्लथतुः चक्लथुः
मध्यमपुरुषः चक्लथिथ चक्लथथुः चक्लथ
उत्तमपुरुषः चक्लथ, चक्लाथ चक्लथिव चक्लथिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः क्लथिता क्लथितारौ क्लथितारः
मध्यमपुरुषः क्लथितासि क्लथितास्थः क्लथितास्थ
उत्तमपुरुषः क्लथितास्मि क्लथितास्वः क्लथितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः क्लथिष्यति क्लथिष्यतः क्लथिष्यन्ति
मध्यमपुरुषः क्लथिष्यसि क्लथिष्यथः क्लथिष्यथ
उत्तमपुरुषः क्लथिष्यामि क्लथिष्यावः क्लथिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः क्लथतात्, क्लथताद्, क्लथतु क्लथताम् क्लथन्तु
मध्यमपुरुषः क्लथ, क्लथतात्, क्लथताद् क्लथतम् क्लथत
उत्तमपुरुषः क्लथानि क्लथाव क्लथाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अक्लथत्, अक्लथद् अक्लथताम् अक्लथन्
मध्यमपुरुषः अक्लथः अक्लथतम् अक्लथत
उत्तमपुरुषः अक्लथम् अक्लथाव अक्लथाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः क्लथेत्, क्लथेद् क्लथेताम् क्लथेयुः
मध्यमपुरुषः क्लथेः क्लथेतम् क्लथेत
उत्तमपुरुषः क्लथेयम् क्लथेव क्लथेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः क्लथ्यात्, क्लथ्याद् क्लथ्यास्ताम् क्लथ्यासुः
मध्यमपुरुषः क्लथ्याः क्लथ्यास्तम् क्लथ्यास्त
उत्तमपुरुषः क्लथ्यासम् क्लथ्यास्व क्लथ्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अक्लथीत्, अक्लथीद्, अक्लाथीत्, अक्लाथीद् अक्लथिष्टाम्, अक्लाथिष्टाम् अक्लथिषुः, अक्लाथिषुः
मध्यमपुरुषः अक्लथीः, अक्लाथीः अक्लथिष्टम्, अक्लाथिष्टम् अक्लथिष्ट, अक्लाथिष्ट
उत्तमपुरुषः अक्लथिषम्, अक्लाथिषम् अक्लथिष्व, अक्लाथिष्व अक्लथिष्म, अक्लाथिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अक्लथिष्यत्, अक्लथिष्यद् अक्लथिष्यताम् अक्लथिष्यन्
मध्यमपुरुषः अक्लथिष्यः अक्लथिष्यतम् अक्लथिष्यत
उत्तमपुरुषः अक्लथिष्यम् अक्लथिष्याव अक्लथिष्याम