संस्कृत धातुरूप - क्नथ् (Samskrit Dhaturoop - knath)

क्नथ्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः क्नथति क्नथतः क्नथन्ति
मध्यमपुरुषः क्नथसि क्नथथः क्नथथ
उत्तमपुरुषः क्नथामि क्नथावः क्नथामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चक्नाथ चक्नथतुः चक्नथुः
मध्यमपुरुषः चक्नथिथ चक्नथथुः चक्नथ
उत्तमपुरुषः चक्नथ, चक्नाथ चक्नथिव चक्नथिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः क्नथिता क्नथितारौ क्नथितारः
मध्यमपुरुषः क्नथितासि क्नथितास्थः क्नथितास्थ
उत्तमपुरुषः क्नथितास्मि क्नथितास्वः क्नथितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः क्नथिष्यति क्नथिष्यतः क्नथिष्यन्ति
मध्यमपुरुषः क्नथिष्यसि क्नथिष्यथः क्नथिष्यथ
उत्तमपुरुषः क्नथिष्यामि क्नथिष्यावः क्नथिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः क्नथतात्, क्नथताद्, क्नथतु क्नथताम् क्नथन्तु
मध्यमपुरुषः क्नथ, क्नथतात्, क्नथताद् क्नथतम् क्नथत
उत्तमपुरुषः क्नथानि क्नथाव क्नथाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अक्नथत्, अक्नथद् अक्नथताम् अक्नथन्
मध्यमपुरुषः अक्नथः अक्नथतम् अक्नथत
उत्तमपुरुषः अक्नथम् अक्नथाव अक्नथाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः क्नथेत्, क्नथेद् क्नथेताम् क्नथेयुः
मध्यमपुरुषः क्नथेः क्नथेतम् क्नथेत
उत्तमपुरुषः क्नथेयम् क्नथेव क्नथेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः क्नथ्यात्, क्नथ्याद् क्नथ्यास्ताम् क्नथ्यासुः
मध्यमपुरुषः क्नथ्याः क्नथ्यास्तम् क्नथ्यास्त
उत्तमपुरुषः क्नथ्यासम् क्नथ्यास्व क्नथ्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अक्नथीत्, अक्नथीद्, अक्नाथीत्, अक्नाथीद् अक्नथिष्टाम्, अक्नाथिष्टाम् अक्नथिषुः, अक्नाथिषुः
मध्यमपुरुषः अक्नथीः, अक्नाथीः अक्नथिष्टम्, अक्नाथिष्टम् अक्नथिष्ट, अक्नाथिष्ट
उत्तमपुरुषः अक्नथिषम्, अक्नाथिषम् अक्नथिष्व, अक्नाथिष्व अक्नथिष्म, अक्नाथिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अक्नथिष्यत्, अक्नथिष्यद् अक्नथिष्यताम् अक्नथिष्यन्
मध्यमपुरुषः अक्नथिष्यः अक्नथिष्यतम् अक्नथिष्यत
उत्तमपुरुषः अक्नथिष्यम् अक्नथिष्याव अक्नथिष्याम