संस्कृत धातुरूप - क्मर् (Samskrit Dhaturoop - kmar)

क्मर्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः क्मरति क्मरतः क्मरन्ति
मध्यमपुरुषः क्मरसि क्मरथः क्मरथ
उत्तमपुरुषः क्मरामि क्मरावः क्मरामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चक्मार चक्मरतुः चक्मरुः
मध्यमपुरुषः चक्मरिथ चक्मरथुः चक्मर
उत्तमपुरुषः चक्मर, चक्मार चक्मरिव चक्मरिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः क्मरिता क्मरितारौ क्मरितारः
मध्यमपुरुषः क्मरितासि क्मरितास्थः क्मरितास्थ
उत्तमपुरुषः क्मरितास्मि क्मरितास्वः क्मरितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः क्मरिष्यति क्मरिष्यतः क्मरिष्यन्ति
मध्यमपुरुषः क्मरिष्यसि क्मरिष्यथः क्मरिष्यथ
उत्तमपुरुषः क्मरिष्यामि क्मरिष्यावः क्मरिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः क्मरतात्, क्मरताद्, क्मरतु क्मरताम् क्मरन्तु
मध्यमपुरुषः क्मर, क्मरतात्, क्मरताद् क्मरतम् क्मरत
उत्तमपुरुषः क्मराणि क्मराव क्मराम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अक्मरत्, अक्मरद् अक्मरताम् अक्मरन्
मध्यमपुरुषः अक्मरः अक्मरतम् अक्मरत
उत्तमपुरुषः अक्मरम् अक्मराव अक्मराम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः क्मरेत्, क्मरेद् क्मरेताम् क्मरेयुः
मध्यमपुरुषः क्मरेः क्मरेतम् क्मरेत
उत्तमपुरुषः क्मरेयम् क्मरेव क्मरेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः क्मर्यात्, क्मर्याद् क्मर्यास्ताम् क्मर्यासुः
मध्यमपुरुषः क्मर्याः क्मर्यास्तम् क्मर्यास्त
उत्तमपुरुषः क्मर्यासम् क्मर्यास्व क्मर्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अक्मारीत्, अक्मारीद् अक्मारिष्टाम् अक्मारिषुः
मध्यमपुरुषः अक्मारीः अक्मारिष्टम् अक्मारिष्ट
उत्तमपुरुषः अक्मारिषम् अक्मारिष्व अक्मारिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अक्मरिष्यत्, अक्मरिष्यद् अक्मरिष्यताम् अक्मरिष्यन्
मध्यमपुरुषः अक्मरिष्यः अक्मरिष्यतम् अक्मरिष्यत
उत्तमपुरुषः अक्मरिष्यम् अक्मरिष्याव अक्मरिष्याम