संस्कृत धातुरूप - त्सर् (Samskrit Dhaturoop - tsar)

त्सर्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः त्सरति त्सरतः त्सरन्ति
मध्यमपुरुषः त्सरसि त्सरथः त्सरथ
उत्तमपुरुषः त्सरामि त्सरावः त्सरामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तत्सार तत्सरतुः तत्सरुः
मध्यमपुरुषः तत्सरिथ तत्सरथुः तत्सर
उत्तमपुरुषः तत्सर, तत्सार तत्सरिव तत्सरिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः त्सरिता त्सरितारौ त्सरितारः
मध्यमपुरुषः त्सरितासि त्सरितास्थः त्सरितास्थ
उत्तमपुरुषः त्सरितास्मि त्सरितास्वः त्सरितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः त्सरिष्यति त्सरिष्यतः त्सरिष्यन्ति
मध्यमपुरुषः त्सरिष्यसि त्सरिष्यथः त्सरिष्यथ
उत्तमपुरुषः त्सरिष्यामि त्सरिष्यावः त्सरिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः त्सरतात्, त्सरताद्, त्सरतु त्सरताम् त्सरन्तु
मध्यमपुरुषः त्सर, त्सरतात्, त्सरताद् त्सरतम् त्सरत
उत्तमपुरुषः त्सराणि त्सराव त्सराम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अत्सरत्, अत्सरद् अत्सरताम् अत्सरन्
मध्यमपुरुषः अत्सरः अत्सरतम् अत्सरत
उत्तमपुरुषः अत्सरम् अत्सराव अत्सराम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः त्सरेत्, त्सरेद् त्सरेताम् त्सरेयुः
मध्यमपुरुषः त्सरेः त्सरेतम् त्सरेत
उत्तमपुरुषः त्सरेयम् त्सरेव त्सरेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः त्सर्यात्, त्सर्याद् त्सर्यास्ताम् त्सर्यासुः
मध्यमपुरुषः त्सर्याः त्सर्यास्तम् त्सर्यास्त
उत्तमपुरुषः त्सर्यासम् त्सर्यास्व त्सर्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अत्सारीत्, अत्सारीद् अत्सारिष्टाम् अत्सारिषुः
मध्यमपुरुषः अत्सारीः अत्सारिष्टम् अत्सारिष्ट
उत्तमपुरुषः अत्सारिषम् अत्सारिष्व अत्सारिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अत्सरिष्यत्, अत्सरिष्यद् अत्सरिष्यताम् अत्सरिष्यन्
मध्यमपुरुषः अत्सरिष्यः अत्सरिष्यतम् अत्सरिष्यत
उत्तमपुरुषः अत्सरिष्यम् अत्सरिष्याव अत्सरिष्याम