संस्कृत धातुरूप - अभ्र् (Samskrit Dhaturoop - abhr)

अभ्र्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अभ्रति अभ्रतः अभ्रन्ति
मध्यमपुरुषः अभ्रसि अभ्रथः अभ्रथ
उत्तमपुरुषः अभ्रामि अभ्रावः अभ्रामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आनभ्र आनभ्रतुः आनभ्रुः
मध्यमपुरुषः आनभ्रिथ आनभ्रथुः आनभ्र
उत्तमपुरुषः आनभ्र आनभ्रिव आनभ्रिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अभ्रिता अभ्रितारौ अभ्रितारः
मध्यमपुरुषः अभ्रितासि अभ्रितास्थः अभ्रितास्थ
उत्तमपुरुषः अभ्रितास्मि अभ्रितास्वः अभ्रितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अभ्रिष्यति अभ्रिष्यतः अभ्रिष्यन्ति
मध्यमपुरुषः अभ्रिष्यसि अभ्रिष्यथः अभ्रिष्यथ
उत्तमपुरुषः अभ्रिष्यामि अभ्रिष्यावः अभ्रिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अभ्रतात्, अभ्रताद्, अभ्रतु अभ्रताम् अभ्रन्तु
मध्यमपुरुषः अभ्र, अभ्रतात्, अभ्रताद् अभ्रतम् अभ्रत
उत्तमपुरुषः अभ्राणि अभ्राव अभ्राम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आभ्रत्, आभ्रद् आभ्रताम् आभ्रन्
मध्यमपुरुषः आभ्रः आभ्रतम् आभ्रत
उत्तमपुरुषः आभ्रम् आभ्राव आभ्राम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अभ्रेत्, अभ्रेद् अभ्रेताम् अभ्रेयुः
मध्यमपुरुषः अभ्रेः अभ्रेतम् अभ्रेत
उत्तमपुरुषः अभ्रेयम् अभ्रेव अभ्रेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अभ्र्यात्, अभ्र्याद् अभ्र्यास्ताम् अभ्र्यासुः
मध्यमपुरुषः अभ्र्याः अभ्र्यास्तम् अभ्र्यास्त
उत्तमपुरुषः अभ्र्यासम् अभ्र्यास्व अभ्र्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आभ्रीत्, आभ्रीद् आभ्रिष्टाम् आभ्रिषुः
मध्यमपुरुषः आभ्रीः आभ्रिष्टम् आभ्रिष्ट
उत्तमपुरुषः आभ्रिषम् आभ्रिष्व आभ्रिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आभ्रिष्यत्, आभ्रिष्यद् आभ्रिष्यताम् आभ्रिष्यन्
मध्यमपुरुषः आभ्रिष्यः आभ्रिष्यतम् आभ्रिष्यत
उत्तमपुरुषः आभ्रिष्यम् आभ्रिष्याव आभ्रिष्याम