संस्कृत धातुरूप - चन् (Samskrit Dhaturoop - chan)

चन्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चनति चनतः चनन्ति
मध्यमपुरुषः चनसि चनथः चनथ
उत्तमपुरुषः चनामि चनावः चनामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चचान चेनतुः चेनुः
मध्यमपुरुषः चेनिथ चेनथुः चेन
उत्तमपुरुषः चचन, चचान चेनिव चेनिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चनिता चनितारौ चनितारः
मध्यमपुरुषः चनितासि चनितास्थः चनितास्थ
उत्तमपुरुषः चनितास्मि चनितास्वः चनितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चनिष्यति चनिष्यतः चनिष्यन्ति
मध्यमपुरुषः चनिष्यसि चनिष्यथः चनिष्यथ
उत्तमपुरुषः चनिष्यामि चनिष्यावः चनिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चनतात्, चनताद्, चनतु चनताम् चनन्तु
मध्यमपुरुषः चन, चनतात्, चनताद् चनतम् चनत
उत्तमपुरुषः चनानि चनाव चनाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचनत्, अचनद् अचनताम् अचनन्
मध्यमपुरुषः अचनः अचनतम् अचनत
उत्तमपुरुषः अचनम् अचनाव अचनाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चनेत्, चनेद् चनेताम् चनेयुः
मध्यमपुरुषः चनेः चनेतम् चनेत
उत्तमपुरुषः चनेयम् चनेव चनेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चन्यात्, चन्याद् चन्यास्ताम् चन्यासुः
मध्यमपुरुषः चन्याः चन्यास्तम् चन्यास्त
उत्तमपुरुषः चन्यासम् चन्यास्व चन्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचनीत्, अचनीद्, अचानीत्, अचानीद् अचनिष्टाम्, अचानिष्टाम् अचनिषुः, अचानिषुः
मध्यमपुरुषः अचनीः, अचानीः अचनिष्टम्, अचानिष्टम् अचनिष्ट, अचानिष्ट
उत्तमपुरुषः अचनिषम्, अचानिषम् अचनिष्व, अचानिष्व अचनिष्म, अचानिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचनिष्यत्, अचनिष्यद् अचनिष्यताम् अचनिष्यन्
मध्यमपुरुषः अचनिष्यः अचनिष्यतम् अचनिष्यत
उत्तमपुरुषः अचनिष्यम् अचनिष्याव अचनिष्याम